A 1022-12 Nāsiketopākhyāna

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/12
Title: Nāsiketopākhyāna
Dimensions: 20.7 x 9.3 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date: VS 1871
Acc No.: NAK 6/1615
Remarks:


Reel No. A 1022-12 Inventory No. 46020

Title Nāsiketopākhyāna

Remarks This text is assigned to the Bramavaiśvatapurāṇa

Author Vyāsa

Subject Kthā

Language Sanskrit

Text Features A dialogue between Vaiśampāyana and Janamejaya as a form of nāsikepākhāyana.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.7 x 9.3 cm

Folios 65

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: nā. pā. and rāma

Scribe Nṛsiṃha

Date of Copying VS 1871

Place of Deposit NAK

Accession No. 6/1615

Manuscript Features

Full of copying errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sūta uvāca ||

gaṃgātīre sukhāsīnaṃ kṛtasnānam alaṃkṛtaṃ ||

pramadābhir vṛtaṃ natvā dvijam āha janamejayaṃ || (!)

prāyaścitta viśuddhayarthaṃ dīkṣāṃ dvāddaśavārṣikīṃ ||

upadeṣṭuṃ mahābhāgo dvijaś ca kṛtavāṃs tathā ||

tatrā jagāma bhagavān vaiśampāyanasaṃjñikaḥ (!) ||

nṛpatir dīkṣītais sārddham ṛṣibhiḥ brahmaṇais tathā ||

upagamya mahātejā vaiśampāyanam abravīt || (fol. 1v1–4)

End

idaṃ tu kathitaṃ guhyaṃ nāsike tasya bhūpate ||

upākhyānaṃ mahat puṇyaṃ mahāpātakanāśanaṃ ||

śṛuṇoti yad idaṃ rājan upākhānaṃ tu mānavaḥ ||

sa sarvebhyopi pāpebhyo mucyate nātra saṃśayaḥ ||

lokānāṃ tu kṛtāsaṃkhyā nāsike tasya vai vibho ||

ṣaḍaśītyuttaraṃ sapta jñeyaṃ saṃkhyānusārataḥ || (fol. 64v7–65r3)

Colophon

iti śrīnāsiketopākhyāne nāradayamasaṃvāde aṣṭadaśodhyāyaḥ (!) || 18 ||

śrīvikramābde ʼbjamunībhacandrai 1871 dvinādhirāje kriyagebja vṛddhau ||

tithau viriñcyai bhṛgujasya vāsare narādhiparkṣe likhitaṃ nṛsiṃhaḥ śubham ||

(fol.65r3–4)

Microfilm Details

Reel No. A 1022/12

Date of Filming 03-06-1985

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-07-2003

Bibliography