A 1022-14 Candrāloka

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/14
Title: Candrāloka
Dimensions: 25.2 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 6/1627
Remarks:


Reel No. A 1022-14 Inventory No. 14607

Title Candrāloka

Remarks Kuvalayānandakārikā

Author Jayadeva

Subject Alaṇkāra

Language Sanskrit

Text Features about the literal beauty jayadevakṛta candrālokakārikā

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 10.2 cm

Folios 4

Lines per Folio 11

Foliation figures in the right-hand margin of the verso with word śiva

Place of Deposit NAK

Accession No. 6/1627

Manuscript Features

Available fols. 4–7

Excerpts

Beginning

… syāt kāraṇaṃ kāryajanma cet ||

apya lākṣārasāsiktaṃ raktaṃ tvaccaraṇadvayam || 75 ||

hetūnām asamagratvaṃ kāryotpāttiś ca sā matā ||

astraira tīkṣṇa kaṭinair jaājjayati manmathaḥ || 76 ||

kāryotpattis tṛtīyā syāt satyapi pratibaṃdhake ||

narendrān eva te rājan daśatyasi bhujaṃgamaḥ || 77 ||

akāraṇāt kāryajanma caturthī syād vibhāvanā

śaṃkhādvi(!)ṇāninādoyam udeti mahad adbhutam || 78 || (fol. 4r1–3)

End

avepaṃta tale chāyā marut kaṃpiata bhūruhāṃ ||

iṃdu siṃha vidīrṇāṃki tamonāgāṃga saṃhatiḥ || 186 ||

vimaṣṭīva taraṃgāgraiḥ samudraḥ phenacandranaṃ (!) ||

tadādāyakarair indu liṃpatīvatigaṃganā || 187 ||

mukhena ratnaṃ muṃcan mūlena sa iti cet phaṇī ||

phalasaṃdohaguṇā niruṇā kiṃ prayojanam || 188 ||

iṃdusravasaṃ gataṃ salila tadṛṣatkṛtaiḥ ||

tavali vālai vipinaṃ śuśubhetasyabhūbhujaḥ || 189 || (!) (fol. 7r8–11)

Colophon

iti candrālokoktāḥ kuvalayānandakārikāḥ samāptāḥ śubhāḥ || || (fol. 7r11)

Microfilm Details

Reel No. A 1022/14

Date of Filming 03-06-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-11-2003

Bibliography