A 1022-18 Rāmakṛṣṇavilomakāvya

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/18
Title: Vilomakāvya
Dimensions: 20.4 x 8.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1547
Remarks:

Reel No. A 1022/18

Title Vilomakāvya

Remarks aka Rāmakṛṣṇavilomakāvya or Rāmakṛṣṇakāvya

Author Daivajñapaṃḍita Sūryakavi (Sūryadāsa)

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.4 x 8.6 cm

Folios 5

Lines per Folio 4

Foliation figures in both margin of the verso

Place of Deposit NAK

Accession No. 6/1547

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇarāmābhyāṃ namaḥ || ||

taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrī(!) || 1 ||

ciraṃ viraṃcir na ciraṃ viraṃci(!)
sākāratā satyasatārakā sā || 2 ||

tāmasīty asati satyasīmatā
māyayā kṣamasamakṣayā mayā || 3 ||

kauśike tritayasi(!) kṣaravratī
yo dadād vi(!)tanayasvam āturaṃ || 5 ||

śrīrāmato madhyam atodi yena
dhīro niśaṃ vasyavatī varāhā(!) || 6 || (fol. 1v1–2r1)

End

laṃkāraṃkāgārādhyāsaṃ yāne meyākārādhyāse || 34 ||

goḍāvarībrahmagireḥ sakāśāt saṃprāpitā prāg udadhiṃ prapālāt(!) ||
yenarṣiṇā so pi punaḥ pratīpam ānetum adriṃ prabhavet kim etā(!) || 35 ||

evaṃ vilomākṣarakāvyakarttuṃ(!) bhūyāsam(!) āyāsam avekṣya tajjñāḥ ||
jñānaṃtv(!) imāṃ citrakavitvasīmāṃ daivajñasūryyābhidhasaṃpradiṣṭān(!) || 36 || (fol. 5r1–5v3)

Colophon

iti śrīmaddaivajñapaṇḍitasūryakaviviracitaṃ vilomakāvyaṃ śubham || || (fol. 5v3–4)

Microfilm Details

Reel No. A 1022/18

Date of Filming 04-06-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-12-2003