A 1022-21 Mayūracitra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/21
Title: [Mayūracitra]
Dimensions: 28.1 x 9 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1632
Remarks:


Reel No. A 1022-21

Inventory No. 38144

Title Mayūracitra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 28.0 x 9.0 cm

Binding Hole none

Folios 19

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. ci. and the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 6/1632

Manuscript Features

The first two folios are broken at a left corner.

Available folios: 1–16, 18–20

Excerpts

Beginning

///ya namaḥ || oṃ namaḥ sarvajñāya ||

gargaṃ munigaṇaśreṣṭhaṃ jyotiṣāṃ jñānam uttamaṃ ||
abhivaṃdyāṃjaliṃ kṛtvā bhāguriḥ + + + chati |

bhagavan śrotum ichāmi divyacakṣo mahātapaḥ |
jñānānām uttamaṃ jñānaṃ jyotiṣāṃ jñānapāragaṃ ||

bhāvābhā + + (da)śānāṃ sukhaduḥkhaṃ ca dehināṃ ||
ādeśaṃ balasāmagraṃ rājñaṃ jayaparājayaṃ ||

meghānāṃ varṇarūpāṇi sūryyacaṃdramasa⁅s ta⁆thā ||
divyāṃtarikṣabhaumāś ca sarvam utpātalakṣaṇaṃ || (fol. 1v1–4)

End

oṃ bhūr bhuvaḥ svavauṣaṭ | sarpamuktikrimikūpaghaṭikāsthāpanakāle akālakusuma-utpātakāle varaṃ matasamidbhiḥ dhṛtamadhuḥ pāyasaṃ juhuyāt |
vāruṇyaśāṃtir bhavati | maṃtraḥ | oṃ bhūr bhuva svaḥ vūṃ | mārjārakalahachuchuṃdarīmālākākapataṃganānāpakṣijātiṣu viparīta-utpātakāle śrīparṇikāṣṭhair agniḥ prajvālya (fol. 20v4–6)

Sub-colophon

iti mayūracitre ekādaśo dhyāyaḥ | (fol. 19r6)

Microfilm Details

Reel No. A 1022/21

Date of Filming 04-06-1985

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 09-09-2005