A 1022-26 Rāmakṛṣṇa(viloma)kāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/26
Title: Rāmakṛṣṇa[viloma]kāvya
Dimensions: 29 x 12.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1625
Remarks:


Reel No. A 1022-26

Inventory No. 56949

Title Rāmakṛṣṇakāvya saṭīka

Remarks the root text with an auto-commentary

Author Sūrya Kavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Binding Hole

Folios 20

Lines per Folio 10

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 6/1625

Manuscript Features

Excerpts

Beginning of the commentary

❖ śrīgaṇeśāya namaḥ ||    ||

śrīrāmakṛṣṇābhyāṃ namaḥ ||    ||

śrīmanmaṃgalamūrttim nārttisamanaṃ(!) natvā viditvā tataḥ
śabdabrahmamanoramaṃ sugaṇakajñānādhirāmātmānaḥ |
yad granthādhyayanair vineyanivaho py ācāryavayamigāt(!)
so haṃ sūryakavir vilomaracanā kāvyaṃ karomy adbhutam || 1 ||

chandaḥpūraṇam utkramavidhau sākāṃkṣatā tatpadeṣv<ref>Two syllables are missing.</ref>
āraṃbhāc caritakramo py ubhayathety etat trayaṃ durgamam ||
evaṃ saty api manmatiḥ kiyad api prāgalbhyam ālambate
tat sarvaṃ guṇinaḥ kṣamantu yad aho yūyaṃ śramajñāḥ svayam || 2 || (fol. 1v1–5)

<references/>

Beginning of the root text

taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrīḥ |
śrīyādavaṃ bhavyabhatoyadevaṃ
saṃhāradāmuktim utāsubhūtaṃ || 1 || (fol. 2r7–8)

End of the root text

evaṃ vilomākṣarakāvyakartur
bhūyāṃsa[m ā]yāyām(!) avekṣ[y]a tadjñā ||
jānantv imāṃ citrakavitvasīmāṃ
daivajñasūryābhidhasaṃpraviṣṭāṃ || 38 || (fol. 20r7–8)

End of the commentary

evam iti || tadjñāḥ paṇḍitāḥ kāvyābhijñā imā[ṃ] citrakāvyaracanāmaryādāṃ jānaṃtu⟨ṃ⟩ || kiṃ kṛtvā || viparitākṣarakāvyakartu[r] bhūyā[ṃ]saṃ āyāsaṃ || pariśramaṃ avekṣ[y]a jñātvā | kīdṛśīṃ citrakavitvasīmā[ṃ] daivajñasūryābhidhasaṃpraviṣṭaṃ(!) || sūryanāmnā daivajñena saṃpraviṣṭaṃ(!) saṃpāditām ity arthaḥ || 38 || (fol. 20r5, 10–11)

Colophon of the root text

iti śrīma[d]daivajñapaṃḍitasūryakavi⟨vi⟩viracitaṃ rāmakṛṣṇakāvyaṃ samāptaṃ ||    ||
śrīrāmacaṃdrāya namaḥ || śrīkṛṣṇāya namaḥ || śubhaṃ || (fol. 20r8–9)

Colophon of the commentary

iti śrīrāmakṛṣṇakāvyaṭīkā saṃpūrṇam agamat ||
śrīrāmacaṃdrāya namaḥ || śrīsūryyāya namaḥ || śrīkṛṣṇāya namaḥ || ❁ || śubhaṃ || (fol. 20r11–12)

Microfilm Details

Reel No. A 1022/26

Date of Filming 04-06-1985

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 17-12-2003