A 1022-4 Kumārasaṃbhavabhāṣya

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/4
Title: Kumārasambhava
Dimensions: 31.5 x 11.6 cm x 143 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/838
Remarks:


Reel No. A 1022-4

Inventory No. 36862

Title Kumārasambhavabhāṣya

Remarks sarga 1–6

Author Janārdana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 11.6 cm

Binding Hole none

Folios 143

Lines per Folio 7–11

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 6/838

Manuscript Features

Excerpts

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

iha prekṣāpūrvakāriṇāṃ mahākavīnāṃ kāvyāraṃbhe yathaivābhīṣṭadevatāsaṃstavanam abhyudayanidānam || tathaivotkṛṣṭavastuguṇe saṃkīrttanaṃ apity(!) adhikṛtyāha || asty uttarasyām ityādi || uttarasyān diśi kauveryāṃ kakubhinagādhirājo sti || parvatādhirājo vidyate | na gacchantīti nagāḥ parvatās teṣāṃ adhiko rājā nagādhirājaḥ | atha vā nageṣu parvateṣu adhirājate asau nagādhirājaḥ | (fol. 1v1–4)

Beginning of the root text

śrīgaṇeśāya namaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||
pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 || (fol. 1v5, 2r6)

End of the commentary

atha vā || pūrvaḥ samādhau abhūt || iṃdriyāṇi jitāni tadā bhāvair viṣayair manaḥ pārvatyām akāri saṃprati || samādhirahitaḥ ata eva jieṃdriyasya śaṃbhor manaḥ kathaṃ vaśī na kurvaṃti kurvaṃty eva || na vipratārayaṃti || yadi viṣayaiḥ saṃyamīśvaro pi itthaṃ bāddhyate(!) || anye ke varākā || api tu sarvas(!) api janaṃ viṣayā vahaṃti || bhagavān api viṣayāsakto babhūvety arthaḥ || sthāvarāṃtāś ca paśavaḥ paraṃkīkṣitīḥ(!) teṣām adhipatir yasmāt paśupatiḥ smṛtaḥ || yad uktaṃ || balavān iṃdriyagrāmo vidvāṃsam api pātayati || yathoktam || duryayāhi viduṣāpi naṃ tavābhicārīti maṃtavyam || 95 || (fol. 143r4–8)

End of the root text

paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ ||
kam aparapravaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśaṃti bhāvaḥ(!) || 95 || (fol. 143r4–5)

Sub-colophon

iti śrīkālidāsakṛtau kumārasaṃbhave janārdanakṛte bhāṣye paṃcamasargaḥ || (fol. 118v right margin)

Microfilm Details

Reel No. A 1022/4

Date of Filming not recorded

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MD

Date 16-07-2013