A 1022-7 Gītagovinda

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/7
Title: Gītagovinda
Dimensions: 20.7 x 8.3 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1019
Remarks:

Reel No. A 1022/7

Title Gītagovinda

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.7 x 8.3 cm

Folios 37

Lines per Folio 6

Foliation figures in the right-hand margin of the verso.

Place of Deposit NAK

Accession No. 6/1019

Manuscript Features

Added footnotes and synonyms in the margins and between the lines.

Rādhākṛṣna and Gaṃgāstuti at fol. 36 and 37.

Excerpts

Beginning

meghair meduram ambaraṃ vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya ||
itthaṃ nandanideśataś calitayoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jjayanti yamunākūle rahaḥkelayaḥ || 1 ||

vāgdevatācaritacitritacittasadmā
padmāvatīcaraṇacāraṇacakravarttī ||
śrīvāsudevaratikelikathāsametam
etaṃ karoti jayadevakaviḥ prabandhaṃ || 2 || (fol. 1v1–5)

Sub-Colophons

iti śrī[[gīta]]goviṃde sānandadāmodaro nāma prathamaḥ sarggaḥ || (fol.7r6)

iti śrīgītagoviṃde akleśakeśavo nāma dvitīyaḥ sarggaḥ || (fol. 10r1)

iti śrīgītagoviṃde mugdhamadhusūdano nāma tṛtīyaḥ sarggaḥ || (fol.11v6)

iti śrīgītagoviṃde snigdhamādhavo nāmaḥ caturthaḥ sarggaḥ || (fol. 14r6–14v1)

iti śrīgītagoviṃde sākāṃkṣapuṇḍarīkāṣo nāma paṃcamaḥ sarggaḥ || (fol. 16v6–17r1)

iti śrīgītagoviṃde dhanyavaikuṇṭho nāma ṣaṣṭhaḥ sarggaḥ || (fol. 18r2–3)

iti śrīgītagoviṃde vipula‥varṇane caturottaranārāyano(!) nāma saptamḥ sarggaḥ || (fol. 22v3–4)

iti śrīgītagoviṃde khaṇḍitāvarṇane vicakṣaṇalakṣmīpatir nāma aṣṭamaḥ sarggaḥ || (fol. 24r2–3)

iti śrīgītagoviṃde kalahāntaritāvarṇane mandamukundo nāma navamaḥ sarggaḥ || (fol. 25r4)

iti śrīgītagoviṃde māninīvarṇane caturcaturbhujo nāma daśamaḥ sarggaḥ || (fol. 27v3–4)

iti śrīgītagoviṃde sānandagoviṃdo nāma ekādaśaḥ sarggaḥ || (fol. 32r4)

iti śrīgītagoviṃde svādhīnabhartṛkāvarṇane suprītapītāmbaro nāma dvādaśaḥ sarggaḥ || || (fol. 35v2–3)

End

yad gāndharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ
yadhṛṃgāra (!) vivekatatvam api yat kāvyeṣu līlāyitaṃ,
tat sarvaṃ jayadevapaṇḍitakaveḥ kṛṣṇaikatān ātmanaḥ
sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ || (fol. 35v3–6)

Colophon

iti haricaraṇasmaraṇapadmāvatīramaṇakavirājaśrījayakṛtaṃ śrīgītagovindābhidhānaṃ kāvyam idaṃ samāptaṃ || (fol. 35v6–36r1)

Microfilm Details

Reel No. A 1022/7

Date of Filming 03-06-1985

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-12-2003