A 1022-8(1) Gītagovinda

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/8
Title: Gītagovinda
Dimensions: 22.7 x 10.8 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date: VS 1931
Acc No.: NAK 6/864
Remarks:


Reel No. A 1022-8 Inventory No.: 80705-6

Title Gītagovinda

Author Jayadeva

Subject Kāvya

Language Sanskrit

Text Features about the glorious love story of rādhākṛṣṇa with gaṇgāṣtaka of jayadeva.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 10.8 cm

Folios 42

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: gīº go and rāma

Illustrations one in 1v which is elligible but originally a beautiful picture of rādhākṛṣṇa

Date of Copying SAM 1931

Place of Deposit NAK

Accession No. 6/864

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama (!)

meghair meduram aṃbaraṃ vanabhuvas śyāmās tamāladrumair

naktaṃ bhīrurayaṃ tvameva tadimaṃ rādhegṛhaṃ prāpaye (!) ||

itthaṃ nandanideśataś calitayo pratyadhvakuṃjadrumaṃ

rādhāmādhavayor jayaṃti yamunākūlerahaḥ kelaya (!) || 1 ||

vāgdevatācarita citritacittasadmā

padmāvatīcaraṇacāraṇacakravarttī ||

śrīvāsudevaratikelikathā sametaṃ-

metaṃ karoti jayadeva kaviḥ pravandhaṃ || 2 || (fol. 1v1–2r2)

«Sub: colophon:»

iti śrīgītagoviṃde sānandadāmodarapratipādakaḥ prathamaḥ sarggaḥ || 1 ||

(fol. 8v2–3)

iti śrīgītagoviṃde akleśakeśavo nāma dvitīyaḥ sarggaḥ || 2 || (fol.11v5–6)

iti śrīgītagoviṃde mugdhamadhusūdanā(!) tṛtīyaḥ sarggaḥ || 3 || (fol.14r3–4)

iti śrīgītagoviṃde snigdhamādhavo nāma caturthasarggaḥ || 4 || (fol. 17r4–5)

iti śrīgītagoviṃde sākāṃkṣapuṇḍarīṣo(!) nāma paṃcamaḥ sarggaḥ || 5 ||

(fol.20r7–20v1)

iti śrīgītagoviṃde dhanyo vaikuṇṭho nāma ṣaṣṭhaḥ sarggaḥ || 6 || (fol.21v6–22r1)

iti śrīgītagoviṃde nāgaracaturanaronārāyaṇo nāma saptamḥ sargaḥ || 7 ||

iti śrīgītagoviṃde vilakṣaṇalakṣmīpatir nāma aṣṭamaḥ sarggaḥ || 8 || (fol.28r728v1)

iti śrīgītagoviṃde kalahāntaritāvarṇanonnāma navamaḥ sarggaḥ || 9 || (fol. 29v4–5) iti śrīgītagoviṃde māninīvarṇane caturcaturbhujo harer nāyako nāma daśamaḥ sarggaḥ || 10 || (fol. 32r3–4)

iti śrīgītagoviṃde sānandagoviṃdo nāma ekādaśaḥ sarggaḥ || 11 || (fol. 36v6–7)

iti śrīgītagoviṃde sānandagoviṃdo nāma dvādaśaḥ sarggaḥ || 12 || (fol. 40v3–4)

End

sagarasutasaṃgamāre †śadamamanusandari† vutikendurāye ||

nīlagativādhike nirvāṇasādhike bhavāni manavihata śatā ye || 7 ||

iti hi rātalakimanokauśikānojñayāsurasaritaka namaskāraṃ ||

bhaṇitam idam ādaradhīrajayadevakavir āsajati bhavajaladhipālaṃ(!) || 8 || 25 ||

(fol. 41v3–7)

Colophon

iti śrījayadevakavikṛta śrīgītagovindagaṃgāṣṭakaṃ saṃpūrṇaṃ śubhaṃ bhūyāt || saṃvat || 19 || || 31 || sarvadā śubhamastu lekhakapāṭhakayoḥ || rāma || kṛṣṇa || || || || || || || || || || || || || || kadārindevṛnde (!) … (fol. 41v7–42r6)

Microfilm Details

Reel No. A 1022/8

Date of Filming 03-06-1985

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-12-2003

Bibliography