A 1023-11 Trikāṇḍaśeṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1023/11
Title: Trikāṇḍaśeṣa
Dimensions: 25.3 x 9 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/1626
Remarks:


Reel No. A 1023-11 Inventory No. 78196

Title Trikāṇḍaśeṣakośa

Author Puruśottamadeva

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.0 x 9.0 cm

Folios 32

Lines per Folio 8–10

Foliation figures in the upper left-hand margin of the verso under the abbreviation triśe. and lower right-hand margin of the verso under the word rāmaḥ

Scribe Amṛta

Date of Copying NS 940

Place of Deposit NAK

Accession No. 6/1626

Manuscript Features

Available folios are 24 and 26-56.

Excerpts

Beginning

-‥‥‥(dhuvārohayottamaḥ) || 43 ||

vātyāśvajā‥‥‥(veśarośvaraḥ)‥‥||

(śrīvṛkṣako hṛdā vaktre‥ ca māno) ga(2)lodbhavaḥ ||

ūrddhasthitiḥ puruṣakaṃ vikrāṃtis tu pulāyitaṃ ||

pulāsannāhaprakharau kaviyaṃ kavikocyate ||

grīvāgha(3)ṇṭā ghargharā syād raśmi pravayanaṃ (!) ca tat ||

pratodo tha (khurṇevaṃkhaḥ) puṭo luṭhanavelvane || 46 ||

balā daṃtālikā palā(4)yanaṃ paryāṇam (!) asya tu ||

vaṃkāgrabhāgaḥ syād aśvavāro vallabhapālakaḥ || (fol. 24r1–4)

End

maṇḍalaṃ śalabhaṃ bhallātakaṃ kalaśakaṃdālau ||

mṛṇālāmalakau dāḍimaś caṅy aṃtāḥ striyām ime ||

(7) karaṇe lyuṭ triṣu yathā tasya vyākhyānam ity adaḥ ||

sūtrakṛd bhāṣyakṛt kośād anumānam itīcchati || 25 ||

iti liṃgādisaṃgrahavargaḥ || ||

(8) dṛṣṭaprayogā ye śabdāḥ prāyas te iha kīrtitāḥ ||

aprayuktās tu pāṇinyādiṣu dṛṣṭvāpy upekṣitāḥ || || (fol. 56r6–8)

Colophon

iti śrīpuruṣottamadevaviraci(9)tas trikāṇḍaśeṣābhidhākoṣaḥ (!) samāptaḥ || || khagagamanakamalāsanānanamaṇimita 940 vatsare māghe [[ʼ]]site ʼnale ʼmṛto likhad idam astu śubham || || (fol. 56r8–9 )

Microfilm Details

Reel No. A 1023/11

Date of Filming 04-06-1985

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-06-2005

Bibliography