A 1023-14 Kārttikamāhātmya

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1023/14
Title: Kārttikamāhātmya
Dimensions: 38.1 x 11 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1789
Acc No.: NAK 6/964
Remarks:


Reel No. A 1023-14 Inventory No. 25773

Title Kārttikamāhātmya

Remarks This text is assigned to Sanatkumārasaṃhitā.

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 10.2 cm

Folios 41

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the abbreviation kā.mā and lower right-hand margin of the verso under the word guruḥ

Date of Copying ŚS 1789

Place of Deposit NAK

Accession No. 6/964

Manuscript Features

natvā vyāsaparāśaraṃ (!) śukamuniṃ vālmīkim ādyaṃ kaviṃ.

vaiśampāyanajaiminībhṛgusutaṃ (!) śrīśaunakaṃ lomaśaṃ |

nānākhyānakathāmṛtaṃ vitarituṃ vyāsāsane saṃsthitaḥ

ka(2)rṇāṃśena pibaṃtu nirmaladhiyaḥ pāpaughavicchittaye || 1 ||

ye devāḥ santi merau varakanakamaye mandare ye ca yakṣāḥ

pātāle ye bhujaṅgāḥ phaṇimaṇikiraṇadhvastasarvāṃdha(3)kārāḥ |

kailāse śrīvilāse varayuvatibhṛte ye ca gandharvamukhyās

te cainaṃ mokṣabhūtaṃ munivaravacanaṃ śrotum āyāṃtu sarve || 2 ||

These two stanzas have been written on 41v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ṛṣaya ūcuḥ ||

muniśreṣṭhā bālakhilyāḥ sarvalokahitecchayā ||

kalau kaluṣacittānāṃ lokānāṃ dīnabhāṣiṇāṃ ||

jñānavijñānahīnānāṃ śiśnodarasukheṣi(2)ṇāṃ (!) |

kṣaṇabhaṃgurabuddhīnāṃ svārthatatparamānasāṃ ||

kathaṃ prasanno bhagavān bhaviṣyati janārdanaḥ |

śrutaṃ ced bhāskaramukhāt tad vrataṃ brūhy anuttamaṃ ||

na sthiraṃ jāyate cittaṃ kṣaṇamātraṃ japā(3)diṣu |

bāhyapūjāsamarthānām uddhārāya sukhāya ca ||

iha loke paratrā pi yena puṇyam avāpyate ||

bālakhilyā ūcuḥ ||

samyak pṛṣṭaṃ munivaraiḥ kalibuddhiprabhañjitāḥ ||

vicaranti (4) narā mūḍhā nānāmārgopasevakāḥ ||

teṣām arthe bhāskareṇa proktaṃ vratam anuttamaṃ || || (fol. 1v1–4)

End

ya etad ūrjamāhātmyaṃ śṛṇuyāc chrāvayed api |

sa tīrtharājavadarīgamanasya phalaṃ labhet ||

sarvarogāpahaṃ sarvapāpanāśakaraṃ śubhaṃ |

dhanadhānya(5)karaṃ mukter nidānaṃ kārttikavrataṃ ||

viṣṇuprītikaraṃ nānācintitārthaphalapradaṃ ||

yaḥ karoti naro bhaktyā tasya puṇyaphalaṃ mahat || || (fol. 41r4–5)

Colophon

iti śrīsanatkumārasaṃhitāyāṃ kā(6)rttikamāhātmye sanatkumāra-ātreyopākhyāne sūyāruṇasaṃvāde śaunakādibhyo bālakhilyair uttare ṣaḍviṃśo dhyāyaḥ samāptām (!) agamat || 26 || śubham ||

(7) grahāṣṭajīmūtayute śakābde

mārge site pūrṇaśaśīsutithyāṃ (!) ||

saumye dine śrīhariprītikāmaḥ

lilekha daurjjavratavarṇanaṃ (!) śubham || ||

śubhaṃ bhūyāt || || (fol. 41r6–8)

Microfilm Details

Reel No. A 1023/14

Date of Filming 04-06-1985

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 40v, 41v microfilmed double.

Catalogued by BK/JU

Date 02-06-2005

Bibliography