A 1023-2 Anekārthamañjarī

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1023/2
Title: Anekārthamañjarī
Dimensions: 23.9 x 10.5 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: ŚS 1650
Acc No.: NAK 6/355
Remarks:


Reel No. A 1023-2 Inventory No. 3132

Title Anekārthamañjarī

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24 x 11 cm

Folios 17

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Date of Copying ŚS 1650

Place of Deposit NAK

Accession No. 6/355

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || ||

śabdāmbhyodhir yyato ʼnanta (!) kuto py agamad vyayāt ||

svānubodhaikamānāya tasmai (2) vāgātmane namaḥ || 1 ||

sarasvatyāḥ prasādena kavir bbadhnāti yat padaṃ ||

prasiddham aprasiddhaṃ vā tatpramānaṃ (!) ca sā(3)dhu ca || 2 ||

śivaṃ bhadraṃ śivaḥ śaṃbhuḥ śivā gaurī śivā ʼbhayā

śivaḥ kilaḥ śivā kroṣṭī bhaved āmalakī śi(4)vā || 3 ||

gaurī śivapriyā proktā gaurī golocanā matā ||

gaurī syād aprasūtā strī gaurī śuddhobhayānvayā (5) || 4 || (fol. 1v1–4)

End

śaṃ śivaṃ śaṃkaraḥ śreyaḥ śaś ca sīmni nigadhyate ||

(7) śīś śayanam iti prāhur hiṃsāyāṃ śū (!) nigadhyate || 28 ||

ṣakāraḥ kathitaḥ śreṣṭhaḥ ṣo lakṣmīr i(17v1)ti gadhyate ||

sa (!) kope vāraṇe śalye tathā śūlini kīrttitaḥ || 29 ||

ha (!) kope vāraṇe haś ca ta(2)thā śūlini kīrttitaḥ ||

kṣaḥ kṣatre rakṣasi prokto budhaiḥ kṣaḥ śabdaśāsanaiḥ || 30 || (fol. 17r6–17v2 )

Colophon

ity ane(3)kārthamaṃjarryyāṃ ekākṣarādhikāraś caturthaḥ || ○ || śrīśāke 1650 viśvanāthasya pustakaṃ || (fol. 17v2–3)

Microfilm Details

Reel No. A 1023/2

Date of Filming 02-06-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 30-05-2005

Bibliography