A 1023-7 Amarakoṣa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1023/7
Title: Amarakoṣa
Dimensions: 28.8 x 11.3 cm x 383 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/1294
Remarks:

Reel No. A 1023/7

Inventory No. 2490

Title *Amarakośasudhāvyākhyāsahita

Remarks This is the commentary of the basic text on the Amarakośa by Bhānujidīkṣita.

Author Amarasiṃha, Bhānujidīkṣita

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 11.5 cm

Binding Hole

Folios 383

Lines per Folio 3, 5–15

Foliation figures inthe upper left-hand margin of the verso under the abbreviation a.ṭī. and lower right-hand margin of the verso under the word rāmaḥ

King Kīrttisiṃhadeva

Place of Deposit NAK

Accession No. 6/1294

Manuscript Features

This is the commentary only upto the second chapter.

There is different foliations according to chapter.

Excerpts

Beginning of the basic text

śrīgaṇeśāya namaḥ ||    ||

yasya jñānadayāsiṃdhor agādhasyānaghāguṇāḥ ||
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca (3) || 1 || (fol. 3v2–3)

Beginning of the commentary of the basic text

śrīgaṇeśāya namaḥ ||

vallavīvallabhaṃ natvā giraṃ bhaṭṭojidīkṣitam ||
āmare vidadhe vyākhyāṃ munitrayamatānugām || 1 ||

prāripsitapratyūhāpanutta(2)ye kṛtaṃ maṃgalaṃ śiṣyaśikṣārtham ādau nibabandha.

yasyeti he anaghāḥ bhavadbhiḥ saḥ dhīrāḥ sevyatām. na aghaṃ pāpaṃ yeṣān te ʼnaghāḥ niṣpāpāḥ (3) sukṛtinaḥ iti yāvat | (fol. 1v1–3)

End of the basic text

paṇo kṣeṣu glaho kṣās tu devanāḥ pāśakāś ca te ||
pariṇāyas tu śārīṇāṃ sama(5)ntān nayane ʼstriyām || 45 ||

aṣṭāpadaṃ śāriphalaṃ prāṇidyūtaṃ samāhvayaḥ || (fol. 249v4–5)

End of the commentary of the basic text

aṣṭāpado astrīphalake śārīṇāṃ phalake pi ceti mediniḥ (!) |
phalaṃ hetu (!) samutthe syāt phalake vyuṣṭilābhayo(9)r iti viśvaḥ |
śārīṇāṃ khelanādhāra(hasya dve) | prāṇibhiḥ kṛtaṃ dyūtaṃ | samyag āhūyaṃte ʼtra | puṃsīti ghaḥ | bāhulakān nātvam | dve || (fol. 249v8–9)

Sub-colophon of the basic text

ity amara(6)siṃhakṛtau nāmaliṃgānuśāsane
svarādikāṇḍaḥ prathamaḥ sāṃga eva samarthitaḥ 1 (134r5–6)

Sub-colophon of the commentary of the basic text

iti śrīvaghelavaṃśo(8)dbhavaśrīmahīparaviṣayādhipaśrīkīrtisiṃhadevājñayā śrībhaṭṭojidīkṣitātmajaśrībhānu[[ji]]dīkṣitaviracitāyām amaraṭīkāyāṃ sudhākhyāyāṃ prathamakāṃḍaḥ saṃpūrṇam (!) agāt ❁ (fol. 134r7–9)

Microfilm Details

Reel No. A 1023/7

Date of Filming 02-06-1985

Exposures 387

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 31-05-2005