A 1024-16 Cāṇakyanītisārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/16
Title: Cāṇakyanītisārasaṅgraha
Dimensions: 23.7 x 10.7 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1009
Remarks:


Reel No. A 1024-16 Inventory No. 13888

Title Cāṇakyanītisārasaṃgraha

Author Cāṇakya

Subject Nīti

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material p aper

State complete

Size 24.0 x 11.0 cm

Folios 53

Lines per Folio 7

Foliation figures in the both margin of the verso under the abbreviation cā. na.

Place of Deposit NAK

Accession No. 6/1009

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| asyārtha trailokyakā adhipati viṣṇukana, namaskāra garī cānaka (!) ṛṣīśvara jo chan || nānāśāstramā herīkana rājanīti ājñā garchan || 1 || (fol. 1v1–2)

śrīgaṇeśāya namaḥ || ||

praṇamya śirasā viṣṇuṃ trailokyādhipatiṃ prabhu (!) ||

nānāśāstroddhṛtaṃ vakṣe (!) rājanīti samuccayam || 1 ||

adhītyaivam idaṃ śāstraṃ naro jñāsyati tatvataḥ ||

dharmopadeśa vinayaṃ kāryākāryya śubhāśubhaṃ || 2 || || ❁ || (fol. 1v3–5)

End

gobhir vipraiś ca vedaiś ca satībhiḥ satyavādibhiḥ ||

alubdhair dānaśīlaiś ca saptabhi (!) dhāryate mahī || 7 ||

asāle (!) khalu saṃsāre sāram etac catuṣṭayam ||

kāśīvāsaḥ satāṃ saṃgo gaṃgābhaḥ śivapūjana (!) || 308 || (fol. 53r4–5)

yo saṃsāra sava asāra ho cāravastu sāra chan kyā kyā bhanyā kāśīko vāsa sajjanako saṃga gaṃgā jalako snāna śivako pūjā garnu eti sāra chan || 308 ||

(fol. 53r6–7)

Colophon

|| iti śrīcānake (!) nītisārasamgrahe tṛtīyaśatakaṃ samāptam || śubham || 3 || || śubham || || ❁ || || ❁ || (fol. 53r7–8)

Microfilm Details

Reel No. A 1024/16

Date of Filming 05-06-1985

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-03-2004

Bibliography