A 1024-22 Nītidīpikā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/22
Title: Nītidīpikā
Dimensions: 24.4 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1647
Remarks:


Reel No. A 1024-22 Inventory No. 47939

Title Nītidīpikā

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.4 x 10.2 cm

Folios 4

Lines per Folio 7–8

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1647

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

praṇamya śaṃkaraṃ devaṃ śāṃkarī śaṃkarātmajaṃ |

ajñānadhvāntanāśāya kriyate nītidīpikāṃ || 1 ||

nānā granthān samālokya dhīraiḥ saha vicāryya ca |

kṛteyaṃ sāram uddhṛtya sarvvaloka hitaiṣiṇī || 2 ||

caturāśīti lakṣeṣu śarīreṣu śarīriṇāṃ |

na mānuṣyaṃ vinānyatra tatvajñānaṃ tu labhyate || 3 ||

atra janma sahasrāṇāṃ sahasrair api niścitaṃ ||

kadācillabhate jantu māṇuṣyaṃ puṇya saṃcayāt || 4 || (fol. 1v1–6)

End

guṇākurvaṃti dūratvaṃ dūrepi vasato (!) satāṃ |

ketakīgaṃdham āghrāya svayaṃ gachati (!) ṣaṭpadā (!) || 42 ||

svayaṃ guṇa parityāgād ūrṇanābha patatyadhaḥ ||

tam eva saṃharaṃ tu yaḥ padam uccai vigāhate || 43 ||

nīraśānyapi rocante kāryyāsasya phalāninaḥ ||

yeṣāṃ guṇamayaṃ janma pareṣāṃ guhya . . . (fol. 4v5–7)

Colophon

Microfilm Details

Reel No. A 1024/22

Date of Filming 05-06-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-03-2004

Bibliography