A 1024-25 Navaratnāni, Pañcaratnāni

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1024/25
Title: Navaratnāni, Pañcaratnāni
Dimensions: 19.7 x 9.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1014
Remarks:

Reel No. A 1024-25

Inventory No. 41558-41559

Title Nītiśloka

Remarks Navaratnāni + Paṃcaratnāṇi

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.7 x 10.7 cm

Binding Hole

Folios 1

Lines per Folio 9

Foliation figures in the right-hand margin

Place of Deposit NAK

Accession No. 6/1014

Manuscript Features

Navaratna is incomplete and Pañcaratna is complete.

Excerpts

Beginning

. . . . nnamayan pṛthūṃś ca laghayan (!) viśleṣa[[ya]]n saṃhatān ||
antaḥ kaṃṭakino vahir nigamayan ci‥nān punaḥ secayan
mālākāra iva prayoga nipuṇo rājā ciraṃ nandati || 9 ||
iti nava ratnāni ||
vaidhyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ svādhyāya hīnaṃ dvijaṃ
yuddhe kāpuruṣaṃ hayaṃ gatarayaṃ mūrkhaṃ parivrājakaṃ ||
rājānaṃ ca kumaṃtribhiḥ parivṛtaṃ deśaṃ ca sopadravaṃ
bhāryāṃ yauvana garvitāṃ pararatāṃ muṃcanti śīghraṃ budhāḥ || 1 || (fol. 3r1–4)

End

śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo
nāgendro niśitāṃ kuśena samado daṇḍena go gardabhāḥ ||
vyādhir bhai[[ṣa]]ja saṃgrahaiś ca vividhair maṃtra prayogair viyaṃ
sarvasyauṣadham asti śāstra kathitaṃ mūrkhasya nāstyauṣadham || 5 ||    || (fol. 3v3–5)

Colophon

|| iti paṃcaratnāni ||    || śubhamastu ||    || (fol. 3v5)

Microfilm Details

Reel No. A 1024/25

Date of Filming 06-06-1985

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-03-2004