A 1024-5 Śikharanārāyaṇamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/5
Title: Śikharanārāyaṇamāhātmya
Dimensions: 24.1 x 12.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1197
Remarks: as Ādityapurāṇa; = H 298/25


Reel No. A 1024-5 Inventory No. 65340

Title Śikharanārāyaṇamāhātmya

Remarks assigned to the Ādityapurāṇa = H 298/25

Subject Mahātmya

Language Sanskrit

Text Features importance of Śikharanārāyaṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 12.3 cm

Folios 6

Lines per Folio 11

Foliation figures on upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1197

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sūta uvāca ||

ekadā śrīdvāravatyām agamac-chrīyudhīṣṭhiraḥ ||

sarvalokahitārthā(2)ya kṛṣṇasya śaraṇaṃ śubham || 1 ||

kṛṣṇaś cāṃtya bhaviṣyaṃti bhīṣṃācchrotuṃ mayā prabho ||

tataḥ kim ādhāra(3)saṃsthaḥ saṃṣāroyaṃ madānvitaṃ || 2 ||

pāpāṃgaṃ pāpanirataṃ pāpīsaṃgaṃ janāḥ kalau ||

kena mokṣaḥ sadā (4) teṣāṃ tan me vrūhi jagadguro || 3 ||

kṛṣṇa uvāca ||

śṛṇu rājan pravakṣyāmi rahasyaṃ sarvasārakaṃ ||

yena śra(5)vaṇamātreṇa saṃsāra bhayanāśanaḥ || 4 || (!) (fol.1v1–5)

End

tasya cākṣuṣar arkoyaṃ tasmāt sarvatra paśyati (!)

(8) dīyaṃti tatphalaṃ yattat pastaṃ namāmyaham || 63 || (!)

devaḥ prasādād vyāsoktiṃ sarvadā brahmavāṇI(9)taḥ ||

bhavapārārtha sarvaḥ saḥ kathito yaṃ hariḥ padaṃ || 64 || (!)

śrīkeśavaṃ bhavaguruṃ paramārthadāne

saccit sa(10)nātanam ajaṃ triguṇaṃ parādyaṃ ||

nārāyaṇaṃ bhavataraṃ karuṇānidhānaṃ

viṣṇuṃ namāmy aham ihaṃ satataṃ kṣama(11)sva || 65 || (fol.6v7–11)

Colophon

ity ādityapurāṇe śikharnārāyaṇamāhātmye dvitīyodhyāyaḥ || haraye namaḥ || ❁ || śubhaṃ || (fol.6v11)

Microfilm Details

Reel No. A 1024/5

Date of Filming 05-06-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-05-2005

Bibliography