A 1025-15 Prabodhacandrodaya

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1025/15
Title: Prabodhacandrodaya
Dimensions: 24.4 x 11.3 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 6/1611
Remarks:


Reel No. A 1025-15 Inventory No. 53600

Title Prabodhacandrodaya

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Text Features advaita vedānta and viṣṇubhakti

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.4 x 11.3 cm

Folios 96

Lines per Folio 6–-7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1611

Manuscript Features

Available folios 1-29,32,72,77-102,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

madhyāhnārkamarīcikāsvivapayaḥ pūro yad ajñānataḥ

khaṃvāyur jvalano jalaṃ kṣitir iti trailokyam unmīlati ||

yat tatvaṃ viṣāṃ(!) nimīlati punaḥ sragbhogi bhogopamaṃ

sāndrānandam upāśmahe tad amalaṃ svātmāvabodhaṃ mahaḥ || 1 ||

api ca atarnāḍī(!) niyamita marullaṃghita brahmarandhaṃ

svānte śānti praṇayini samunmīladānanda sāndram ||

pratyag jyotir jayati yaminaḥ spaṣṭalālāṭanetra

vyāja vyaktī kṛtam iva jagadvyāpi candrārdhamauleḥ || 2 || (fol. 1v1–2r1)

End

nirajaske sadānaṃ eva devāhaṃ niveśita (!) ||

tathāpyetadastu ||

parjjanyosmin jagati mahatīṃ vṛṣṭim iṣtā vidhattāṃ

rājānaḥ kṣmāṃ galita vividho paplavāṃ pālayaṃtu ||

tatvonmeṣo pahata tamasas tvat praśādān mahāṃtaḥ

saṃsārābdhiṃ viṣayamamatāttaṃkapaṃkaṃ taraṃtu || (fol. 102v3–6)

Colophon

|| iti niṣkrāṃtāḥ sarveḥ || || || ||

iti śrīkṛṣṇamiśraviracite prabodhacaṃdrodaye nāṭake ṣaṣṭhoṃkaḥ || samāpta (!) ||

śubhaṃ || (fol. 102v6–7)

Microfilm Details

Reel No. A 1025/15

Date of Filming 13-06-1985

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 3-03-2004

Bibliography