A 1025-1 Hitopadeśa

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1025/1
Title: Hitopadeśa
Dimensions: 21.8 x 10.3 cm x 26 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1015
Remarks:


Reel No. A 1025-1 Inventory No. 23948

Title Hitopadeśa

Author Viṣṇuśarmā

Subject Nītiśāstra

Language Sanskrit

Text Features upadeśa, practical knowledge

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.8 x 10.3 cm

Folios 26

Lines per Folio 14

Place of Deposit NAK

Accession No. 6/1015

Manuscript Features

Excerpts

Beginning

. . . konūte || tatropāyaścitanīyaḥ || tathā coktaṃ ||

upāyena hi yat śakyaṃ na tat śakyaṃ parākramaiḥ

kākī kanaka sūtreṇa kṛṣṇa sarpam aghātayat ||

karaṭakaḥ pṛchati katham etat ||

damanakaḥ kathayati ||

kasmiṃścit taruvare kāka daṃpatī nivasataḥ |

tayoś cāpatyāni tat tarukoṭarasthena kṛṣṇa sarpeṇa bhakṣyate ||

atha kākī garbhiṇī kākam āha ||

svāmin nayaṃ starus tyaktavyaḥ || ⟪tatrāpya⟫ yataḥ ||

duṣṭaḥ (!) bhāryyā śaṭhaṃ mitraṃ bhṛtyāś cottaradāyakāḥ

sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ || (exp. 1:1–5)

«Sub:colophon:»

|| iti hitopadeśe vigrahonāma | tṛtīyaḥ kathā saṃgrahaḥ || (exp. 17:a8–9)

End

rājā haṃso vrute || katividhāḥ saṃdhayaḥ || gṛghro vrūte || kathayāmi śruyatāṃ || balīyasābhiyuktas tu nṛpo nanva pratikriyaḥ |

āpannasaṃdhimichaṃta kurvāṇaḥ kālayāpanaṃ ||

kapāla upahāraś ca saṃtānaḥ saṃgatas tathā |

upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāṃtaraṃ |

ādiṣṭaḥ punarādiṣṭaḥ ātmanīya upagrahaḥ |

skaṃdhopaneyasaṃdhiś ca ṣoḍaśaḥ parikīrttitaḥ || 16 ||

iti ṣoḍaśaka prāhuḥ saṃdhiṃ saṃdhivica . . . (exp. :28b9–13)

Microfilm Details

Reel No. A 1025/1

Date of Filming 06-06-1985

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 28-03-2004

Bibliography