A 104-13 Bhagavadgītā

From ngmcp
Revision as of 15:48, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/13
Title: Bhagavadgītā
Dimensions: 21 x 9 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3996
Remarks:


Reel No. A 104-13 Inventory No. 7342

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, damaged

Size 25.0 x 9.0 cm

Folios 53

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Date of Copying NS 900

Place of Deposit NAK

Accession No. 5/3996

Manuscript Features

Excerpts

Beginning

❖ namo bhagavate vāsudevāya || ||

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre sama///(2)tsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvvata sañjaya || 1 ||

sañjaya uvāca ||

dṛṣṭvā tu pāṇḍavā/// (3) vyūḍhaṃ duryodhanas tadā ||

ācāryam upasaṃgamya rājā, vacanam abravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇāṃ ///(4)cāryya mahatīṃ camūṃ |

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–4)

End

tac ca saṃsmṛtya saṃsmṛtya, rūpam atyadbhutaṃ hare (!) |

vismayo me mahā (!) rā(6)jan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatra śrīr vijayo (7) bhūti (!) dhruvā ṇītir (!) mmatir mmama || 78 || || (fol. 53r5–7)

Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśā(53v1)stre śrīkṛṣṇārjunasaṃvāde, śatasāhasryāṃ saṃhitāyāṃ śrīmahābhāratabhīṣmaparvvaṇi , paramārthanirṇṇaya(2)mokṣayogo nāmāṣṭādaśo dhyāyaḥ || 18 || || śrīkṛṣṇaprītir astu || saṃ 900 jyeṣṭhabadi 2 (3) ādityavāre || taddivase, gītānāmayogaśāstre (!) likhitaṃ saṃpūrṇṇaṃ †divasam† iti || ||

yādṛṣṭaṃ (!)  tathā (4) likhitaṃ lekhako nāsti doṣakaṃ (!) || (kṣamantu) || ||

śubham astu (sarvvatā kādaṃ) ||

bhagavadbhaktiyuktasya' ta(5)tprasādāt subodhitaḥ

sukhaṃ bandhavimuktiḥ syād iti gītārthasaṃgrahaḥ || śubhaṃ || || || (fol. 53r7–53v5)

Microfilm Details

Reel No. A 104/13

Date of Filming not given

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 13v-14r and 38v-39r have been microfilmed triple as 27v-28r, 31v-33r double.

Catalogued by BK/NK

Date 15-07-2005

Bibliography