A 1092-2(5) (Brahmāviṣṇudhyāna)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1092/2
Title: Brahmādhyāna
Dimensions: 18.7 x 8.6 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 6/1973
Remarks:

Reel No. A 1092-2(5)

MTM Inventory No. 104553

Title [Brahmāviṣṇudhyāna]

Remarks The text is ascribed to Pratiṣṭhātaṃtra.

Author

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 18.7 x 8.6 cm

Binding Hole

Folios 38

Lines per Folio 6

Foliation

Scribe bhārgavarāja upādhya

Place of Deposit NAK

Accession No. 6/1973

Manuscript Features

This MS contains the following texts:

Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||    ||

pratiṣṭhātaṃtre ||
visnostu la(2)kṣaṇa proktaṃ brahmaṇo lakṣaṇaṃ śṛṇu ||
caturbhuja caturva(3)kaḥ suvarṇābho mahādyuti ||
sarvāvayava saṃpūrṇo brahma(4)loka pitāmahaḥ ||
jaṭābhi pittavarṇobhiḥ vastrākarnō (5) sulocanaḥ
jvālāpuñja samo devaḥ sthūlāṃgeṇava yau(6)vanaḥ ||
sveta sugu suddhavāsāra mṛgacarma dharotha vā (41b1) ||
maujī ca mekhalā tasya brahmaṇa kaṭi saṃsthitā ||
kṛṣnāji(2)nottarī yena upavīte na saṃyutaḥ ||
akṣasutraṃ ca tasyaiva jaṭā(3)bandho niveśayet ||
upavī uttarīyaṃ ca grīvāyā saṃniveśa(4)yet ||
dakṣṇe cākṣasūtraṃ ca vāmena karaka(5)śruk
śravau dakṣiṇe hasta brahmaṇe saṃnnivesayet ||
ājya(6)sthāli kuṣānnasya vāmahasta pradarśayet ||
pdmaṇṭotha (42t1) karnnavyohaṃ saṇḍa pitāmaha ||
sāvitrī tasya vāme tu dakṣi(2)ṇena ca sarasvatī ||
anyepi ṛṣayaḥ kādyāḥ paritasya ca (3) saṃsthitāḥ ||
evaṃ brahma samākhyātā sarvaloka pitāmahaḥ || (4)
iti brahmādhyānaṃ ||

bhārgavarāja upādhyāna pratiṣṭhātaṃtra sva(5)yā coyā ||

vidyutpuñja nibhaṃ devaṃ lakṣmī vāmāṃga saṃsthite (6)
śakhaṃ cakraṃ gadā padmaṃ dakṣahaste virājitaṃ ||
pustakaṃ kala(42b1)śaṃ padmaṃ kumudaṃ vāmahastake ||
tārkṣakūrmasarūḍhaṃ lakṣmī(2)nārayanaṃ bhaje || (exp. 41t1–42b2)

Microfilm Details

Reel No. A 1092/2

Date of Filming 27-03-1986

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 41t–42b

Catalogued by JM/KT

Date 28-02-2006