A 1108-15 Saṃskṛtamañjarī

From ngmcp
Revision as of 15:54, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1108/15
Title: Saṃskṛtamañjarī
Dimensions: 23.7 x 10.7 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1919
Acc No.: NAK 6/351
Remarks:


Reel No. A 1108/15

Inventory No. 101398

Title Saṃskṛtamañjarῑ

Remarks the text was written in ŚS 1714 (VS 1849)

Author Śiva Śarman

Subject Vividha (Vyākaraṇa, Alaṅkāra and Dharmaśāstra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 23.7 x 10.7 cm

Binding Hole(s)

Folios 180

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word rāmaḥ; in some folios folio numbers are written in the extreme lower right-hand margin and in these folios abbreviation śrī is written on the upper left-hand margin and rāmaḥ is written on the middle of the right-hand margin.

Scribe

Date of Copying VS 1919

Place of Copying

King Pratāpasiṃha, Bahādura Śāha

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/351

Manuscript Features

Excerpts

Beginning

śrīḥ

haraye vinidhāya naijadevaṃ vasudevātmajamīḍitaṃ mṛḍādyaiḥ

abhivādya ca dīptidīpyamānān manasā śrīgurupādapadmapāṃśūn 1

yadanugrahataḥ sadā mudā sau bhagavān ullasati svamānasābje |

vara saṃskṛtamaṃjarīm udārāṃ kurute śrīmakaraṃdasūrīsūnuḥ || 2

dayitayā hṛdayasthitayā kayācid api vijñapito muditānanaḥ

vikasitāṃ kusumais tribhir uttamaiḥ puraharasya pure varagopure 3

atha kadācit sakalalakṣaṇasuṃdare maṃdire pronnatatarā(!)śikharam āruhya mārutāya na tu sukhāsanopari pratidinakāyavāṅmanobhiḥ prasāditapriyatamayā priyapriyatamayā samaṃ samāsīnas tayā gīrvāṇavāṇīṃ śikṣaya śikṣayeti muhur muhuḥ prārthyamānas tad[d]vārā yā tadīyahṛdayājñānaṃ parijihīrṣur vakṣamāṇānāmā kaviḥ svajñānābhāvavyājena pratha[[maṃ]] tāvat tasyāḥ pitṛnāmādikam eva tāṃ pṛ[c]chati sma ayi prāṇādhikapriye kasya tvaṃ putrī kin nāma tava pituḥ mātuś ca bho svāmin adhītākhilanigamāgamasya brāhmaṇaśreṣṭhasya ahaṃ putrī viṣṇumitra iti prasiddhaṃ nāma matpituḥ | uttamaguṇaiḥ prakāśitakulatrayāviśṇukāṃtā iti vikhyātā ca manmātā he priyatame tādṛśasya tava pituḥ ko vā vaṃśaḥ he nātha āḥ svakīyaśvaśuraveśo pi bhavadbhir na jñāyate khalu he bhadre mama upahāsya⌠ṃ⌡ mā kuru kutaḥ śṛṇu tāvat ahaṃ yada aṣṭavārṣikaḥ āsma tadā matpitrā tvayā saha vivāhitaḥ punas tadānīm eva paṭhanārthaṃ kāśīṃ prati tātacaraṇaiḥ ahaṃ preṣitaḥ tatra paṭhato mama punar aṣṭau varṣāṇi vyatītāni ataḥ kāraṇāt śvaśuravaṃśo pi mayā vismṛtaḥ kāṃta evaṃ tarhi śrūyatāṃ sakalatapasāṃ rāśiḥ caturvedānām ākaraḥ kṣamālayaḥ sa(!)yāsāgaraḥ | etādṛśo bhagavān | atrināmā muni⌠ḥ⌡ ⟨|⟩ āsīt | yasya ca netrasakāśāt samutpanno yad dvirājaḥ tasyaiva ṛṣeḥ vaṃśe jāto mama pitā | ataḥ kāraṇāt ⟨|⟩ ātreyagotriṇa(!) matpitaraṃ jānīhi | (fols. 1v1–2r3)


End

paryālocya vacāṃsi mānasadṛśā sandehadehodbhava-

dviṭsandohavidāraṇaḥ prabhutarāṇy aśrāntam eṣā mayā ||

vidvatsattamavṛndamaulimukuṭabhrājatpadāṃbhoruha

śrībhaṭṭojipadādidīkṣitasatām utpāditā maṃjarī || 19 ||

abhūt śrīmannārāyaṇacaraṇaśoṇavramadhupo

dhurīṇo dhīrāṇām adhidharaṇi vaiyāsakir iva ||

janā yasya prītā madhurataragīrbhiḥ sucitarāṃ

jitāntaḥ ṣaṭ vidviṭ sa khalu makaraṃdabhidhasudhī || 20 ||

tasya sthitā dharmapatnī patidharmaratā sadā ||

gaṃgāvat triṣu lokeṣu gaṃgādevīti viśrutā || 21 ||

tatas tasyāṃ trayaḥ putrāḥ jajñire prathitā bhuvi ||

jyeṣṭho līlādharo dhīro dhaureyaś chaṃdasotkare || 22 ||

vaidyadaivajñatācaṃcuś cāparaś caṃdraśekharaḥ

balavantau ca tāv eva vasūnāṃ bhoginau pituḥ || 23 ||

tayoḥ kanīyān januṣā kavīnāṃ śiromaṇiḥ śrīśivaśarmanāmā ||

iyaṃ kṛtis tasya hi nūtanasya kaveḥ kavīnāṃ tanutāt prabhodān (!) || 24 ||

pṛthvīnārāyaṇa iti jagatkhyātanāmārkadhāmā

kāmānām ākaram iva ripau yonitāṃ taṃ kṛtāṃtaḥ ||

āsīt sāmādibhiraharaho rājamāto ʼvanībhṛd vakṣyethāsyāmy abhijanamaṇīputrapautrau krameṇaḥ || 25 ||

bhūpair upāsyaḥ sakaraṃdadātair

dānair abhūd .. .. śrutakarṇakīrttiḥ ||

śrīmāṃs trilokī vitatapratāpaḥ

pratāpasiṃhaḥ kṣitipālasiṃhaḥ || 26 ||

sphūrjadvīryyābhimānotkaṭabhaṭāviṣṭabhūyiṣṭavidviṭ

kakṣas tomāgniradridviḍ iva raṇabahādūrasāho narendraḥ |

naipāle ʼnalakalpadruma iti satataṃ yācakaiḥ stūyamāno

deśe varṣati tat tat samadhigatabṛhajjīvikaḥ yat purūrvyāḥ 27 ||

śrīmatkṛṣṇapadārabiṃdamakaraṃdāsvādanānandito gāṃ

geyo nijayā subuddhibhujayā sadyovacayya svayaṃ ||

enāṃ saṃskṛtamañjarī gurumukhaproddāmavāṇīlatā-

sadbodhastavakād avedayadaraṃ dāmodare sādaraṃ || 28 ||

kalāpakaṃ ||

yāvat tiṣṭhaṃti bhūloke śrīmadbhāgavatādayaḥ ||

yāyāt prakāśatāṃ tāvac caiṣā saṃskṛtamaṃjarī || 29 ||

nidhividhutanayitnuprānvite śrīśake bde

śivabhuvaupakaṃṭhe dugdhavighnaughahaṃtuḥ ||

gaganaviṣayacakṣuḥ kṣmānvitaḥ granthamānā

supuriviraciteyaṃ maṃjarī saṃskṛtānām || 30 || (fols. 23v2–24r6)


Colophon

iti śrīmadakhaṃḍapaṃḍitamaṃḍalāgraṇī śrīmad dhṛtakauśikavaṃśāvataṃsamakarandasūrisutaśivaśarmaśarmakṛtasaṃskṛtamaṃjaryāṃ dayitayoḥ saṃvāde sāṃsārikavyavahārasaṃgrahe tṛtīyaṃ kusumaṃ graṃthaś ca samāptatām ahaiṣīt (!) || || śubham || || samvat 1919 bhādra va di 11 roja 5 śubham (fol. 24r6–8)

Microfilm Details

Reel No. A 1108/15

Date of Filming 13-06-1986

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-09-2011

Bibliography