A 112-13 Mahāyānasūtrālaṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/13
Title: Mahāyānasūtrālaṅkāra
Dimensions: 32.5 x 12 cm x 113 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/202
Remarks:


Reel No. A 112-13 Inventory No. 33898

Title Mahāyānasūtrālaṅkāra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.5 x 12.0 cm

Folios 111

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/202

Manuscript Features

mahāyānasūtrālaṃkāraḥ

There are two exposures of fols. 13v–14r, 24v–25r, 35v, 37r, 102v–103r and 106v–107r.

Fols. 37v, 38r and 63 are missing.

Excerpts

Beginning

namaḥ sarvabuddhabodhisattvebhyaḥ ||

arthaño ʼrthavibhāvanāṃ prakurute vācā padaiś cāmalair

duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ ||

dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu

śliṣṭām arthagatiṃ niruttaragatāṃ paṃcātmikāṃ darśayan ||     ||

arthajño ʼrthavibhāvanāṃ prakurute mahāyānopadeśam ārabhya⟨ḥ⟩ || kālaṃ<ref name="ftn1">For ko ʼlaṅkaroti</ref>karoti || arthajñaḥ kam alaṃkāram alaṃkaroti || athavibhāvanāṃ prakurute || kena vācā padaiś cāmalaiḥ || amalayā vāceti pada amalayā amalaiḥ padair iti yuktaiḥ sahitair iti vistaraḥ || na hi vinā vācā padavyaṃjanair artho vibhāvayituṃ śakyata iti || kasmai duḥkhasyottaraṇāya || duḥkhitajane kāruṇyatas tanmayaḥ || duḥkhitajane yat kāruṇya[ṃ] tasmāt kāruṇyataḥ || (fol. 1v1–5)

End

niṣpannaparamārtho si sarvabhūmiviniḥsṛta[[ḥ]] ||

sarvasattvāgratāṃ prāptaḥ sarvasattvavimocakaḥ ||

akṣayairasamair yukto guṇair lokeṣu dṛśyase ||

maṃḍaleṣv asy(!) adṛśyaś ca sarvathā devamānuṣaiḥ ||

atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛtyarthair buddhalakṣaṇaṃ paridīpitaṃ || tatra viśuddhā tathataṃ(!) niṣpannaḥ paramārthaḥ || sa ca buddhānāṃ svabhāvaḥ || sarvabodhisattvabhūminiryātatvaṃ hetuḥ || sarvasattvāgratāprāptatvaṃ phalaṃ || sarvasattvavimocakatvaṃ karma || akṣayāsamaguṇayuktatvaṃ yogaḥ || nānālokadhātuṣu⟨ṃ⟩ dṛśyamānatā nirmāṇakāyena || parṣanmaṇḍaleṣv api dṛṣyamānatā sāṃbhogikena kāyena || sarvathā cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttir iti ||     || (fol. 113r5–113v1)

Colophon

mahāyānasūtrālaṃkāre śūnyavadātasamayamahābodhisattvabhāṣitacaryāpariṣṭhādhikāro nāmaikaviṃśatitamo dhikāraḥ samāptaḥ || ❁ || samāptaś ca mahāyānasūtrālaṃkāra iti || ❁ ||

śubham astu sarvajagatām ||     ||

śubham bhūyāt ||     || (fol. 113v1–2)

Microfilm Details

Reel No. A 112/13

Date of Filming none

Exposures 121

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-09-2008

Bibliography


<references/>