A 114-10 Tattvajñānasaṃsiddhi

From ngmcp
Revision as of 16:03, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 114/10
Title: Tattvajñānasaṃsiddhi
Dimensions: 33.5 x 16 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/592
Remarks:


Reel No. A 114-10

Inventory No. 77583

Title Mahāsukhaprakāśikā

Remarks a commentary on the Tattvajñānasaṃsiddhi

Author Bhikṣu Śrī Dhyānacandra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 16.0 cm

Binding Hole

Folios 17

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the word tatva. and in the lower right-hand margin under the word jñāna.

Place of Deposit NAK

Accession No. 3/592

Manuscript Features

The manuscript contains only the commentary.

The text is written in Buddhist Hybrid Sanskrit.

Excerpts

Beginning

namo bhagavatyai vajravā[[rā]]hyai ||

ānandāṃbudhi maṇḍanodupagatā saṃbuddhalakṣmīr asau |
sarvākāraguṇānvitā jagadadyudhmāntau dyavidhaṃsinī

jyoti jñānanidher dhṛtiḥ smṛtinidheḥ śāntir maṇīṣānidher
apāyad vajravirāsinī bhagavatī lokatrayaṃ dugate

śrīvajradevīpadapadmareṇuḥ rājin namaskṛtya guroḥ padaścā ||
śrīsatvaraṃ samvṛtabodhivittaṃ prajñākṛpādvaitapadam pravista || (fol. 1v1–4)

End

bhavasamasemasaṃgābhagnasaṃkalpasaṃgāḥ
kham iva sakalabhāvaṃ bhāvato vīkṣamāṇoḥ ||
gurutarakaruṇāmbhaḥ sphatavittāṃvunāthā,
kurutaśdevyām avyātivān kaṃpā ||
evaṃ pathitvā liṃganābhinayena vāmahastena maṇḍalaṃ spṛśet || (fol. 16v10–17r1)

Colophon

iti śrītattvajñānasaṃsiddhiṭīkāmadhyamakarucibhikṣuśrīdhyānacandraviracitā mahāsukhaprakāśikā saṃpūrṇaḥ || samāpta

ye dharmmāhetu prabhavāhetun teṣān tathāgataḥ ||
hy avadat teṣāṃ yo nirodha evaṃvadī mahāśramaṇaḥ

śubham ❁ (fol. 17r1–4)

Microfilm Details

Reel No. A 114/10

Date of Filming

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-02-2003