A 1333-22 Mūlasāragorakṣayogaśāstra

From ngmcp
Revision as of 16:13, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1333/22
Title: Gorakṣayogaśāstra
Dimensions: 16.5 x 4 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/332
Remarks:

Reel No. A 1333-22

Title Mūlasāra

Remarks On the index card the name is given as Mūlasāragorakṣayogaśāstra (in Devanagari) and Gorakṣayogaśāstra (in Roman script). In the colophon it is Mūlasāra.

Subject Yoga

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 16.5 x 4.0 cm

Binding Hole 1

Folios 9

Lines per Folio 4

Foliation letters in the left and figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-332

Manuscript Features

The folios are numbered 26-34.

Excerpts

Beginning

namo ādināthāya ||

iśvara(!) uvāca ||

candra sūryas tathā vahni śarīre daśa nāḍikāḥ |
pañcasthāvāyava(!) pañca manobindus tathaiva ca || 1 ||
ṣaṭcakraṃ merudaṇḍañ ca oḍḍiyānaṃ tatheva(!) ca |
jālaṃdharaṃ kāmarūpaṃ pūrṇṇagiri śrīhattakaḥ || 2 ||
prakīrttiḥ kṣetra puruṣo brahmā viṣṇu śivas tathā |
nadā nadyaḥ samudrāś ca bhuvanāni caturddaśaḥ || 3 ||
brahmāṇḍe ye guṇāḥ saṃti te tiṣṭhaṃti kalevare |
teṣāṃ saṃkṣepataḥ sādhyaṃ pravadanti śucismṛte || 4 ||
meruśṛṅge sthite candro dviraṣṭākalayāyutaḥ |
ahar nniśaṃ tuṣārābhaṃ śudhāṃ varṣaty adhomukhaṃ || 5 ||
śudhāṃśur dvividhaśrāvī pīyūṣabiṃdum eva ca |
taralas tu śudhā jñeyā ghano biṃdur udāhṛtaḥ || 6 ||
eka biṃdu sadā brahmā utpattisthititārakaḥ |
biṃduvarggasya sādhyena dehasiddhiḥ prajāyate || 7 || (fol. 26r1-26v4)

End

dharmmakarmmādikaṃ ye ca vijñānam upadeśataḥ |
sādhyaṃ cānukramaṃ kṛtvā te yānti paramāṃ gatiṃ || 62 ||
yaś cenaṃ śṛṇuyān nityaṃ kathā(ṃ) sarvva yathāsmṛtāṃ |
sarvvapāpakṣayaṃ tasya brahmaṇaḥ sadanaṃ bhajet || 63 ||
svakṛc(!)chravaṇamātreṇa brahmahatyāṃ vyapohatiḥ(!) |
dinekenā(!)śvamedhānāṃ yajñānāñ ca phalaṃ labhet || 64 ||
yaḥ paṭhet pāṭhayed vāpi sarvvayajñaphalaṃ labhet |
ataḥ puṇyataraṃ śastraṃ no cātra vidyate kva cit || 65 || (fol. 34r2-34v3)

Colophon

mūlasāreti || [[iti gorakṣa..gaśāstra samāptaḥ || ||]]<ref>added by a later hand</ref> <references/>

Microfilm Details

Reel No. A 1333/22

Date of Filming 29-08-1988

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 25-04-2012