A 1346-7 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/7
Title: Kirātārjunīya
Dimensions: 24.5 x 13 cm x 123 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3647
Remarks: w Ghaṇṭāpathaṭīkā, sarga 6-18(?); +A 1345/14


Reel No. A 1346-7 Inventory No. 96460

Title Kīrātārjunīya, ghaṇṭāpatha

Author Bhāravi, Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 13.0 cm

Folios 122

Lines per Folio 10–16

Foliation figures in the upper left-hand margin under the abbreviation ki.ṭī. ma. and in the lower right-hand margin under the word rāma, on the verso; there are two foliations, the first runs from 1 up to 65 and the second 1 up to 58.

Place of Deposit NAK

Accession No. 5/3647

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

rucyākṛtiḥ kanakasānum atho

paramaḥ pumān iva patiṃ patatāṃ ||

dhṛtasatpathas tripathagām abhitaḥ

sa tam āruroha puruhūtasutaḥ 1

tam aniṃdyavaṃdina iveṃdrasutaṃ

vihitālinikvaṇajayadhvanayaḥ

pavaneritākulavijihmaśikhā

jagatīruho ʼvacakaruḥ kusumaiḥ 2 (fol. 1r6–8)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || rucirākṛtir iti || atho āsādanānaṃtaraṃ rucirākṛtiḥ saumyavigrahaḥ | dhṛtasatpatho ʼvalaṃbitasanmārgaḥ ākārānuguṇavān ity arthaḥ yatrākṛtis tatra guṇā vasaṃtīti sāmudrikāḥ upamāne ʼpi samānam etat | sa puruhūtasuto ʼrjunaḥ kanakasya vikārāḥ sānavo yasya taṃ kanakasānuṃ garuḍasāvarṇyārthaṃ viśeaṇam etat samudāya (!) vikāraṣaṣṭhyāś (!) ca bahuvrīhiḥ | uttarapadalopaś ca tam iṃdrakīlaṃ paramapumān viṣṇuḥ patatāṃ patattriṇāṃ patiṃ garuḍam iva tribhiḥ pathibhir gacchatīti tripathagā bhāgīrathī anveṣv api ⟨dha⟩ dṛśyata iti ḍapratyayaḥ , upapadasamāsaś ca | abhito ʼbhimukham āruroha | samīpobhayataḥ śīghraṃ sākalyābhimukhe ʼbhita ity amaraḥ | pramitākṣarāvṛttaṃ | pramitākṣarā sajasasair uditeti lakṣaṇāt 1 (fol. 1r1–9)

«End of the root text:»

ātitheyīm athāsādya sutād apacitiṃ hariḥ ||

viśramya viṣṭare nāma vyājahāreti bhāratīṃ 9

tvayā sādhu samāraṃbhi nave vayasi yat ta[[pa]]ḥ |

hriyate viṣayaiḥ prāyo vaṣīyān (!) api mādṛśaḥ 10

śreuasīṃ tava saṃprāptā guṇasaṃpadam ākṛtiḥ ||

sulabhā ramyatā loke durlabhaṃ hi guṇārjanaṃ 11 (fol. 58v6–8)

«End of the commentary:»

asaṃhāreti (!) tarasā balena vegena jayinaṃ jayanaśīlaṃ udayam astralābharūpam anyatrodayādriṃ prāpya asaṃhāryotsāhaṃ saṃhartuṃ atīva cādyogaṃ (!) jagato ʼnavasāya kṣemāya gurvīṃ dhuraṃ duṣṭanigrahabhāraṃ tamo [ʼ]pahārarūpabhāraṃ ca voḍhuṃ sthitaṃ svamahimnā svatejasā lokānām upakārikṛtasthānaṃ kṛtasthitiṃ kṛtapadam anyatra upari varttamānaṃ lakṣyādīptaṃ taṃ pāṃḍavaṃ amarāḥ iṃdrādayaḥ | na kṛtam ivoccair upajaguḥ sādhu mahābhāgo [ʼ]sīti tuṣṭuvuḥ || śikhariṇīvṛttaṃ 47 (fol. 58r10–58v1)

Colophon

iti śrīpadavākyapramāṇapārāvārīṇaśrīmahopādhyāya(!)kolācalamallināthasūriviracitāyāṃ kirātārjinīyavyākhyāyāṃ ghaṭāpatha(!)samākhyāyāṃ aṣṭādaśaḥ sarggaḥ 18 || || svasti śrīnṛpaśālivāhanaśake (saptāmiṣabhūmite) ❁ (fol. 58v1–3)

Microfilm Details

Reel No. A 1346/7

Date of Filming 07-10-1988

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 59v–60r (in first foliation) and 11v–12r, 39v–40r, 57v (in the second foliation)

Catalogued by BK

Date 24-08-2007

Bibliography