A 1376-7 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/7
Title: Raghuvaṃśa
Dimensions: 29.5 x 10.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2751
Remarks:


Reel No. A 1376-7

Inventory No.: 100368

Reel No.: A 1376/7

Title Raghuvaṃśa and Sañjīvinī

Author Kālidāsa and Mallinātha

Subject Kāvya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete

Size 29.5 x 10.2 cm

Folios 20

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra. vaṃ. ṭī. and in the lower right-hand margin under the word rāma

folio numbers on the left-hand margin starts with 89 and folio numbers on the right-hand margin starts with 1.

King

Place of Deposit NAK

Accession No. 6/2751

Manuscript Features

The MS contains the 5th sarga (complete) of the Raghuvaṃśa.

Excerpts

«Beginning of the root text:»

śrīḥ ||

tam adhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakośabhājam ||

upāttavidyo gurudakṣiṇārthī kautsa prapede varatantuśiṣyaḥ || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya nama || ❖ ||

iṃdīvaradalaśyāmamiṃdirānaṃdakaṃdalaṃ ||

vaṃdārujanamaṃdāraṃ vaṃdehaṃ yadunaṃdanam || 1 ||

tam iti || viśvajiti vi[[śva]]jinnāmni adhvare yajñe | yajñaḥ savodhvaro yāga ity amaraḥ || niḥśeṣaṃ viśrāṇitaṃ dattaṃ śraṇa dāne curādiḥ kośānām artharāśīnāṃ jātaṃ sandeho tena taṃ tathoktaṃ kośo strī kuḍmale divye śārate ʼarthaughe gṛhe tanāv iti yādavaḥ || jātaṃ janisamūhayor iti śāśvataḥ | (fol. 1v1–4)

«End of the root text:»

atha vidhim avasāyya śāstradṛṣṭaṃ divasamukhocitamañcitākṣipakṣmā |

kuśalaviracitānukūlaveṣaḥ kṣitipasamājam agāt svayaṃvarastham || ❖ ||

«End of the commentary:»

varocito veṣo nepathyaṃ sa tathoktaḥ san svayaṃvarasthaṃ maṃḍapagatāṃ kṣitipasamājaṃ rājasamūham agāt agamat | iṇo gā nuṅ iti gādeśaḥ puṣpitāgrāvṛttam etat | tad uktaṃ || ayuji nayugarephato yakāro yuji ca najā jaragāś ca puṣpitāgreti || 76 || (fol. 20r1–2)

«Sub-colophon of the root text:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau ajasvayaṃvaro nāma paṃcamasargaḥ samāptim agamat || 5 || (fol. 20r4–5)

«Sub-colophon of the commentary:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau mallināthasūriviracitāyāṃ saṃjīvinīsamākhyāyām ajasvayaṃvarābhigamano nāma paṃcamaḥ sarggaḥ samāptim agamat || 5 || śubham || ❖ ||

viṣaṃ bhuṃkṣva mahābhāga saputra sahabāndhavaḥ ||

kena vinā vinā nābhyāṃ kṛṣṇājinam akaṃṭakaṃ ||

annapūrṇā kāmadhenu maṃdārodadhi vāmanaḥ ||

eteṣāṃ smaraṇāt prātar annasiddhiś ca jāyate ||

varorurevā vara vārivāraṃ vāraṃ vivāraḥ ravi rauravāri ||

viveravīraṃ vararaṃ virāvi vārīravārī raravairavāvaḥ || 1 || (fol. 20r6–10)

Colophon

Microfilm Details

Reel No.:A 1376/07

Date of Filming 21-07-1989

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-09-2009

Bibliography