A 172-1 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 172/1
Title: Mantramahodadhi
Dimensions: 30 x 13 cm x 248 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/1063
Remarks:


Reel No. A 172-1 Inventory No. 35185

Title Mantramahodadhiṭīkā

Author Śrīmanmahīdhara and Kāśīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 13.0 cm

Folios 248

Lines per Folio 10–18

Foliation figures in the right margin of the verso, in the left under the abbreviation maṃ. ṭī.

Place of Deposit NAK

Accession No. 5/1063

Manuscript Features

Excerpts

«Beginning of the root text:»

oṃ namaḥ śivāya ||

praṇamya lakṣmīnṛharim mahāgaṇapatiṅ gurūm ||

taṃtrāṇy anekāny ālokya vakṣye maṃtramahodadhim. || 1 ||

prātaḥ utthāya śīrasi dhyātvā gurūpadāmvujam. ||

āvaśyakam vinirvartya snātuṃ yāyāt sarittaṭe || 2 || (fol. 2r6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

karair dadhānaḥ paraśuṅ kuraṅgaṃ

varākhyamudrām upadeśamudrām ||

vaṭasya mūle vividhopasevyaḥ

śadāśivāyāstu  (!) sadāśivo naḥ || 1 ||

natvā śrīdakṣiṇāmūrtticaraṇāṃbhoruhadvayam ||

kāśīnātha prakurute ṭīkāmaṃtramahodadheḥ || 2 || (fol. 1v1–2)

«End of the root text:»

viśveśo girijā viṃdu mādhavo maṇikarṇikā ||

bhairavo jāhnavī daṇḍapāṇi me tanvatāṃ śivam || 32 ||

avde vikramato yāte vāṇavedanṛpair mite ||

jyeṣṭāṣṭamyāṃ śīvasyāgre pūrṇo maṃtramahodadhiḥ || 133 || (fol. 247v7–8, 248r3–4)

«End of the commentary:»

rājarāreśvaro gaṃgā mādhavo maṇikarṇikā |

annapūrṇā ca viśveśo dadatāṃ me nisaṃ śivam | 2 |

śrīśīvānaṃdanāthākhya kāśīnāthena dhīmatā |

kṛtā ṭīkā gurūprītyai bhajaṃtu sadupāsakā (!) || 133 || (fol. 248r1–2, 5)

«Colophon of the root text:»

iti śrīmanmahīdharaviracite maṃtramahodadhau ṣaṭkarmādinirūpaṇaṃ paṃcaviṃśas taraṃgaḥ || 25 || (fol. 248r4)

«Colophon of the commentary:»

iti śrīmadbhadropanāmakaśīvarāmabhaṭṭāṃgajajayarāmabhaṭṭābhidhaśīvabhaktasūnumaṃtraśāstrapravīṇakāśīnāthaviracitāyāṃ maṃtramahodadhīṭīkāyāṃ ṣaṭkarmādinirūpaṇaṃ nāma paṃcaviṃśas taraṃgaḥ || 25 || (fol. 248r5–7)

Microfilm Details

Reel No. A 172/1

Date of Filming 22-10-1971

Exposures 250

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-07-2007

Bibliography