A 198-7 Ṣoḍaśanityātantra

From ngmcp
Revision as of 16:16, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/7
Title: Ṣoḍaśanityātantra
Dimensions: 36 x 16 cm x 189 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/176
Remarks:


Reel No.: A 198/7

Title Ṣoḍaśanityātantra

Remarks aka Tantrarājatantra, Kādimatatantra

Subject Tantra

Language Sanskrit

Reference BSP 4.2, p 222

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36 x 16 cm

Binding Hole

Folios 189

Lines per Folio 9

Foliation figures in the left and right margins of the verso, written beneath the wordes nityā and rāma

Scribe Sadanantasiṃhaḥ

Place of Deposite NAK

Accession No. 2-176

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||
anādyanto parādhīnaḥ svādhīnabhuvanatrayaḥ ||
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ || 1 ||
bhagavan sarvvatantrāṇi bhavatoktāni me purā ||
nityānāṃ ṣoḍaśanāñ ca navatantrāṇi kṛtsnaśaḥ || 2 ||
teṣām anyonyasāpekṣāj jāyate mativibhramaḥ ||
tasmāt tu nirapekṣyaṃ me tatraṃ(!) tāsāṃ vada prabho || 3 ||
śṛṇu kādimataṃ tantraṃ pūrvvam anyonyapekṣayā(!) ||
gopyaṃ sarvvayatnena gopanaṃ tantracoditaṃ || 4 || <ref name="ftn1">pāda c is unmetrical</ref>
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara ||
kādiḥ kālīti śaktī staḥ purā taṃ(!) ta(!) tvataḥ(!) śrutaṃ || 5 ||
prokte tantre kādikālīmatākhye tena nāmataḥ ||
śṛṇu tat sarvvatantrāṇāṃ rājānaṃ sarvvasiddhidaṃ || 6 ||
kādisaṃjñā bhaved(!)rūpā sā śaktiḥ sarvvasiddhaye ||
tantram maduktaṃ bhuvane navanāthair akalpayet(!) || 7 ||
tayā tair (du)vane(!) tantraṃ kalpe kalpe vikṛmbhate(!) ||
avasāneṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca māṃ ||8 ||
ādye tantrāvatārādi dvitīye nāthamaṇḍalaṃ ||
vidyoddhāraṃ tṛtīye syāl lalitārccā tato dvayo || 9 ||
bhaimittikaṃ(!) tathā kāmyam arccanaṃ ṣaṣṭakai(!) bhavet ||
kāmeśvarī saptamake parato bhagamālinī ||10 || (fol. 1v1-2r1)

<references/>


«Sub-Colophons:»

iti śrīṣoḍaśanityātantre kādimate nāmapārāyaṇaḥ prathamaḥ paṭalaḥ || 1 || || (fol. 6v7)

iti śrīṣoḍaśanityātantreṣu kādimate dvitīyaḥ paṭalaḥ || 2 || || || (fol. 12r5-6)

iti śrīṣoḍaśanityātantre kādimate tṛtīyaḥ paṭalaḥ || 3 || (fol. 17v2-3)

iti śrīṣoḍaśanityātantre kādimate caturthaḥ paṭalaḥ || 4 || || (fol. 22v4-5)

iti śrīṣoḍaśanityātaṃntre(!) kādimate ṣaṣṭhaḥ paṭalaḥ || 6 || (fol. 33r5-6)

iti śrīṣoḍaśanityātantreṣu śrīkādimate saptamaḥ paṭalaḥ || 7 || (fol. 38r7)

iti śrīṣoḍaśanityātaṃtreṣu śrīkā⟪maṃdi⟫[[dima]]te stamaḥ paṭalaḥ || 8 || (fol. 43r6)

iti śrīṣoḍaśanityātaṃtreṣu śrīkādimate navamaḥ paṭalaḥ || 9 || (fol. 48r3-4)

iti śrīṣoḍaśanityātaṃtreṣu śrīkādimate daśamaḥ paṭalaḥ || 10 || (fol. 53r2)

etc. etc.


End

pūrvvokta⟪ṣva⟫dvādaśās tasya madhye kṛtvā yathāvidhi ||
yoniṃ tat madhyato devīṃ lalitāṃ pṛṣṭhato guruṃ || 92 ||
pārśvayor āyudhāny aṣṭau koṇeṣu paritaḥ kramāt ||
kāmeśvaryādikās tisras tadbahir dvādaśasv api || 93 ||
dvādaśānyā yajet tatra nityāvidyābhir eva vā ||
tan nāma vidyābhir vvā tāṃ pujayet(!) sārghyakalpanaṃ || 94 ||
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ yajet tadina(!)vidyayā ||
nānyat kṛtyaṃ bhavet tasya nityanaimittikādibhiḥ || 95 ||
tan madhye navayoniṃ vā vidhāyātra svaśaktibhiḥ ||
pujayet prāgvad ubhayaprakārād ekayogataḥ || 96 ||
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā ||
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt || 97 ||
samastam etat tantran te kathitaṃ parameśvari ||
yat parāmarśato bhāvas tv āvayor aikyam aśnute || 98 ||
na dadyāt tantram etat tu nābhaktāya kadā cana ||
nāśiṣyāya na daṃbhāya ne(!) channānayaśīline || 99 ||
nāyācite(!) nāstikāya na lubdhāya na mānine ||
na yāya(!) naya(!) cittāya(!) nādakṣāya na bhedine || 100 ||
yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśaḥ ||
śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ || 101 ||
śivatatvamayī vyāptir iti samyak samīritā ||
asyā niṣkālanāc citte tat tatvaṃ svātmasāt kṛtaṃ || 102 || (fol. 188v3-189r5)


Colophon

iti śrīṣoḍaśanityātantreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarāje ṣaḍviṃśatitamaṃ palaṃ(!) samāptaṃ || 36 || śrīūrddhvāmnāye prī.igaurīpadāmbujavilobhitacittavṛrttiḥ(!) prānād api priyatamaṃ hitakāmyayā ca || śrīśadkarasya vihitaṃ khalu bhaktibhāvāt śrītantrarājam alikhat sadanannasiṃhaḥ || īśvara uvāca || ||

anopāma(!)kule nādaṃ jñānaṃ nādāt parāt paraṃ ||
śivo haṃ sevyate nādaṃ yoginām api durllabhaṃ ||
narānāṃ(!) dhyāyate devā(!) devānāṃ dhyāyate śivaṃ ||
śivo haṃ dhyāyate nādaṃ tasya nādaṃ namo stu te ||
nādaṃ ca sa paraṃ brahma viṣṇurudraparāt paraṃ || || ❁ ||
śrībhavānīśadkaraprītir astu || || ❁ || (fol. 189r5-189v2)

Microfilm Details

Reel No. A 198/7

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 26-06-2008


<references/>