A 375-13 Kumārasambhava

From ngmcp
Revision as of 16:21, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 375/13
Title: Kumārasambhava
Dimensions: 22.1 x 8 cm x 48 folios
Material: paper?
Condition:
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3462
Remarks: with glosses / ṭippanī

Reel No. A 375-13

Title Kumārasambhava

Remarks with glosses

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 22.1 x 8.0 cm

Binding Hole -

Folios 48

Lines per Folio 4-5

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 5-3462

Manuscript Features

The end of the manuscript is lost. The remaining folios contain the text up to verse 7.75. On many pages the writing is rubbed off and therefore illegible.

The scribe or another hand has added glosses and explanations on the text in the margins and interlinear throughout the manuscript, especially in the beginning. They are of a simple nature and show, together with markings that indicate word division and sandhi, that the manuscript has been a learner's copy.

Excerpts

Beginning

oṃ namaḥ śivāya ||

asty uttarasyāṃ diśi<ref>comment: uttarā dig u|dīcī(!) syād ity amaraḥ</ref> devatātmā<ref>comment: devavat ātmā yasya sa</ref> himālayo <ref>comment: himasya ālayaḥ</ref> nāma<ref>comment: nāmasambhāvanāyāṃ</ref> nagādhirājaḥ<ref>comment: nagānām adhirājaḥ</ref> |
pūrvvāparau<ref>comment: pūrvvaś ca aparaś ca pūrvvāparau</ref> toyanidhī<ref>comment: ratnākaro jalanidhir ity amaraḥ</ref> vigāhya sthitaḥ pṛthivyā<ref>comment: gotro(!) kuḥ pṛthivī pṛthvīty amaraḥ</ref> iva mānadaṇḍaḥ || 1 ||

<references/>

yaṃ<ref>comment: himālayaṃ</ref> sarvvaśailāḥ parikalpya vatsaṃ merau shite dogdhari<ref>comment: dogdhā gopālakeva‥ iti viśvaḥ</ref> dohadakṣe |
bhāsvanti<ref>comment: dedīpyamānāni</ref> ratnāni<ref>comment: mṛtasaṃjīvanīprabhṛtīḥ</ref> mahauṣadhīś<ref>comment: mahāṃś cāsau oṣadhī‥(hoṣa)dhīḥ</ref> ca pṛthūpadiṣṭāṃ<ref>comment: pṛthunā upadiṣṭaṃ</ref> duduhur ddharitrīṃ || 2 ||

<references/>

anantaratnapravasya(!)<ref>comment: prabhavo janmahetau syāt syād ādyajñānagocare | ratnaṃ śreṣṭhaṃ meṇa(?)veṇīti viśva+</ref> yasya himan<ref>comment: tuṣāras tuhinaṃ himam ity amaraḥ</ref> na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ || 3 ||

<references/>

yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ<ref>comment: ghaṭayitrīṃ</ref> śikharair<ref>comment: kuṭo 'strī śikharaṃ śṛṃgam ity amaraḥ</ref> bbibhartti |
valāhaka<ref>comment: megha</ref>cchedavibhaktarāgām<ref>comment: balāhakacchedeṣu meghakhaṇḍeṣu vibhakto 'rppito rāgo lohito yayā tāṃ</ref> akālasandhyam<ref>comment: akāro vāsudeva tasya kāle varṣākāle(!) tasya saṃdhyām iva</ref> iva dhātumattāṃ || 4 ||

<references/>


«Sub-Colophons:»

iti kumārasaṃbhave mahākāvye umotpattir nnāma prathamaḥ sarggaḥ || (fol. 7v4)

iti kumārasaṃbhave mahākāvye brahmābhigamo nāma dvitīyaḥ sarggaḥ || || (fol. 13r1)

iti kumārasaṃbhave mahākāvye kāmanigraho nāma tṛtīyaḥ sarggaḥ || || (fol. 20v3-4)

iti kumārasaṃbhave mahākāvye ratipralāpo nāma caturthaḥ sarggaḥ || || (fol. 25r4-5)

⁅iti kumārasaṃbhave mahākāvye tapaḥphalodayo nāma pañcamaḥ sarggaḥ⁆ || (fol. 34r5-34v1)

iti kumārasaṃbhave mahākāvye umāsamvaraṇo nāma ṣaṣṭhaḥ sarggaḥ (fol. 41r5)


End

tatrāvatīryyācyutadattahastaḥ śara+nād dīdhitimān ivo‥ḥ |

krāntāni pūrvvaṃ kamalāsanena kakṣāntarāṇy adripater vviveśa || 70 ||<ref name="ftn1">The excerpt has been taken from the more legible part of the last folio.</ref> (fol. 48r6-48v1)

<references/>

Microfilm Details

Reel No. A 375/13

Date of Filming 04-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 05-11-2007


<references/>