A 43-8(2) Tripurāvāgīśvarīkalpa

From ngmcp
Revision as of 15:22, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/8
Title: Vāgīśvarīvidhānapaṭala
Dimensions: 31 x 5.5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Transitional Gupta; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/723
Remarks:


Reel No. A 43-8

Inventory No. 78406

Title Tripurāvāgīśvarīkalpa

Author

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole one in the centre-left

Folios 8

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-723

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

athātaḥ saṃpravakhyāmi kaulikīṃ kulanāyikāṃ |
yasyā vijñātamātreṇa jagatkṣobhaḥ prajāyate ||
vāgbhavaṃ prathamaṃ jñeyaṃ kāmarāja(!) tataḥ punaḥ ||
śāntāntaṃ kādisaṃyuktaṃ aikārāntāntayojitaṃ ||
eṣā guhyatamā devi yoginīnāṃ mahodayā
sakṛduccāritā vidyā sadyaḥpratyayakārikā ||
kampate dehapiṇḍan tu drutaṃ cotpata⟪i⟫ti priye ||
mātrāśatena cāveśaḥ śrīre saṃprajāyate || (fol. 1v1-4)

End

jvālāmālā[[ku]]⟪gra⟫laṃ dhyāyed raśmibhiḥ pariveṣṭitaṃ ||
stambhito bhavate sādhyaḥ vairūpaṃ naiva jalpati |
khādyā(!) vividhā kāryā gandhapaṣpabalin tathā |
kartavyaṃ yatnato bhaktyā stambhayed aviga⟪ra⟫taḥ(!) |
vajravyūhapatrāya namaḥ | śanibudhavāre karttavyam iti || ○ ||

oṃ namo vāgīśvarāya ||

natveśvaraṃ khaṇḍaśaśāṅkamaulinārāyaṇākrāntaśirassavahniṃ
pādānugam binduvirājyamānaṃ xxxx tatvaviniścayāya ||

bhūmau [vi]likyāṣṭayugaṃ sarojaṃ
vinyasya mantraṃ karaṇātrapūvvaṃ
niśiddhasarvvendriyaduṣṭamārggaṃ
prasannadhīr dhyānavidhiṃ vidadhyāt ||

ādhāracakre kanakā(!) pādukā khecarīmelakaṃ caiva mandirā devi sidhyati |
iti hasarudrajāmale vāgeśvarīvidhāne aṣṭamaḥ paṭalaḥ || ○ ||

samāptaṃ tripurāvāgeśvarī kalpam iti || ○ || (fols. 15v1-16r2)

Microfilm Details

Reel No. A 43/8

Date of Filming 05-10-70

Exposures 7

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-08-2004