A 43-8(4) Tripurāyogadhyāyaṭīkā

From ngmcp
Revision as of 15:22, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/8
Title: Tripurāyogadhyāyaṭīkā
Dimensions: 31 x 5.5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/723
Remarks:


Reel No. A 43-8

Inventory No. 78408

Title Tripurāyogādhyāyaṭīkā

Remarks assigned to the Kubjikāmata; alternative title: Uttaṣaṭkaṭīkā?

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole one in the centre-left

Folios 22

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-723

Manuscript Features

Excerpts

Beginning

❖ śrīgurupādukebhyo namaḥ ||

surāsurabhujaṅgādyair mmunīṃdraiḥ siddhakinnaraiḥ ||
pādābjam arccitaṃ yasyāḥ sā nityā sarvvadā namaḥ || 1 ||

prathamaṃ tāvac chāstrasyādau namaskāraḥ kriyate || sādhyasidhyarthaṃ vighnaprasamanārthañ ca || tasmān namaskārārtha(!) prathamaṃ vyākhyāyate || surāś cāsurāś ca bhujaṅgāś ca te ādyā dyathā(!) taiḥ surāsurabhujaṅgādyaiḥ ādyaśabdenāṣṭau devayonayaḥ pisācādibrahmaparyantāḥ pṛthagbhāvenātrocyaṃte || pisācarākṣasayakṣagandharvvā aindrāḥ saumyaprājesā brahmā(!) iti || (fol. 1v1-4)

End

akulaṃ kulam āśrityetyādi | akolo akulam āśrityeti | akulajñānaṃ nirākāratvāt pūjā na vidyate | tasmād aṣṭāṣṭakamūrttibhūte nyastvā pūjayet | tasmād aṣṭāṣṭakapūjanīyam iti || ○ ||

eṣā vai mūlavidyā tu nāmnā tripurabhairavī ||
ādimadhye tu madhyādau atra aṃtena saṃsthitā ||
ādimena tu te luptā madhyamena tu guṃṭhitā |
antyamena(!) tu sā cchinnā tena sā naiva sidhyati ||
hrasvadīrghakrameṇaiva luptāntena(!) varānane ||
evam uccārayed bhadre trailokyam api sādhayet ||
mantroccāraṇaśāstram upadeśatvān na prapañcitam mayā |
śāstrārtham eva jñātavyaṃ ||    || (fol. 22r1-5)

Colophon

iti śrīkubjikāmate dvādaśasāhasre tripurāyoga dvātriṃśatimaḥ paṭalaḥ samāptaḥ || ○ || kṛtir iyaṃ śrītripuratīkā śrīvi || ○ || (fol. 22r5)

Microfilm Details

Reel No. A 43/8

Date of Filming 05-10-70

Exposures 24

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-08-2004