A 47-15 Pañcarakṣā

From ngmcp
Revision as of 16:27, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/15
Title: Pañcarakṣā
Dimensions: 45 x 5 cm x 100 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 596
Acc No.: NAK 1/1114
Remarks: , with pañjikā; A 993/2

Reel No. A 47-15

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 45.0 x 5.0 cm

Binding Hole 2

Folios 100

Lines per Folio 5-6

Foliation figures in the right margin of the verso and letters in the left

Illustrations The inner sides of the front and back wooden covers are decorated with paintings of five female deities.

Scribe Hṛdayasena

Date of Copying NS 596

Place of Copying Kathmandu, Sālaṃṣuvihāra

King Jayayakṣamalla

Donor Devācandra

Place of Deposite NAK

Accession No. 1-1114


Manuscript Features

The writing on some folios is rubbed off. The foliation in letters continues throughout the manuscript, that in figures begins anew with each text.

One extra folio is found at the end on which only a colophon is written. Four lines to the page and no foliation.

Excerpts

Beginning

oṃ namo bhagavatyai āryamahāpratisarāyai || evam mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikharakūṭāgāre viharati sma || mahāvajrasamādhibhūmipratiṣṭhāne mahāvajrasamalaṅkṛte mahāvajravālikāsaṃskṛtya bhūmibhāge mahāvajrādhiṣṭhāne mahāvajramaṇḍalamātre śakrasya devānām indrasya bhavane mahāvajrasiṃhāsanakoṭīniyutaśatasahasravirājite dharmmadeśanādhiṣṭhite | sarvvadharmmasametā praveśe sarvvajñatā niryāte | caturaśītibhir bodhisatvakoṭīniyutaśatasahasraiḥ sārddhaṃ sarvvair ekajātipratibaddhair avaivarttikair anuttarāyāṃ samyaksaṃbodhaiḥ mahāsthāmaprāptir mahāvajravimokṣamukhasamādhibuddhakṣetravikurvaṇa || dviprātihāryasaṃdarśakair ekacittakakṣaṇalavamuhūrttaṃ sarvvasatvacittacaritānupraveśavicitramadhurodāragambhīradharmmadeśanā pratibhānaprātihārya samanvāgatair | anekabuddhakṣetrasarvatathāgatamahāpūjām e(ṭyā)rccanāvimokṣamukhadhāraṇī samādhivasito | bhijñāveṇika boddhyaṅgamārggabhūmi parimito gāyakauśalyasaṅgrahavastu mahāmaitrīkaruṇāmuditopekṣābalaviviktaparyavadātacittasantānaiḥ | tadyathā vajragarbheṇa ca nāma bodhisattvena mahāsatvena | vajranetreṇa ca | vajragātreṇa ca | vajramatinā | vajrahastena ca | (fol. 1v1-2r1)


«Sub-Colophons:»

mahāvidyārājñī āryamahāpratisarāyā prathamaḥ kalpaḥ samāḥ(!) || ❁ || athāto vidyādharasya rakṣāvidhā(!)kalpaṃ vyākhyāsyāmi || sarvvasatvānukampayā | yena rakṣāvidhānena mahāsiddhir bhaviṣyati | (fol. 20v4-5)

āryamahāpratisarā mahāvidyārājñyā rakṣāvidhānakalpo vidyādharasya samāptaḥ || ❁ || oṃ namo bhagavatyai āryamahāsāhasrapramarddanyai || (fol. 26r5-27v1)

āryamahāsāhasrapramarddanī mahāyānasūtraṃ samāptaḥ || ❁ || oṃ namaḥ śrāvakapratyekabuddhāryabodhisatvebhyaḥ || samyaksambuddhanāthāḥ pravarapṛthukṛpā yāṃ jaguḥ saptasaṃkhyāḥ kruddhakrūroragendra kṣataviśṛtaviṣākrāntamū(rtti)pramoktīṃ(!) nānāvyādhyādiśatrupratibhayam anisaṃ naśyate yatprabhāvāt māyūrīn tām ajasraṃ guṇagaṇasahitaṃ bhaktito haṃ namāmi || … (fol. 56r1-57v2)

āryamahāmāyūrī vidyārājñī avinaṣṭā yakṣamukhāt pratilabdhā samāptāḥ || || ❁ || || oṃ namo bhagavatyai āryamahāśītavatyai || (fol. 91r2-92v1)

āryamahāśītavatī nāma mahāvidyārājñī samāptaḥ || ❁ || || || oṃ namo bhagavatyai mahāmantrānusāriṇyai || namo vidyārājāya namaḥ samantabuddhānāṃ | (fol. 94v3-95v1)


End

anāthā nāthā nirggacchata ripuṃ nirggacchata | palāyata ripuṃ palāyata | yadi yūyaṃ iṣṭacittā na palāyata naśyata | buddho lokānukampaka | evam ājñāpayati | praviśati | sarvvasatvahitādhyāsayo | maitrīvihārī | kāruṇiko muditāvihārī | upekṣāvihārī || ete mantrapadā siddhāḥ siddhagāthā jinoditāḥ | sarveṣān devatānāṃ hi bhūtānāñ ca hitaiṣiṇāṃ | jñāno nāthottamenādya tathā dharmatayāpi ca | jagatām ītayaḥ sarvvā śāmyantv ārogyam astu vaḥ | viśaktikāyasya(!) tṛṣṇā vidhvastā viralīkṛtāḥ | śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati | yo jagatmokṣamārgge smin niveśayati nāyakaḥ | deśakaḥ sarvvadharmāṇāṃ sa vaḥ svasti kariṣyati || gatir yo jagatāṃ śāstā kṛtaṃ yena sukhaṃ bahu | arthāya sarvvasatvānāṃ sa vaḥ svasti kariṣyati | yena sarvvaṃ caitat maitracittena tāyinā | pālitaṃ putravat nityaṃ sa vaḥ svasti kariṣyati | gatir yaḥ sarvvasatvānāṃ trāṇaṃ dvīpaparāyaṇam | saṃsāre varttamānānāṃ sa vaḥ svasti kariṣyati | yo boddhā sarvvadharmāṇām avisaṃvākaḥ(!) śuciḥ śuciḥ vākyaḥ śucikaraḥ sa vaḥ svasti kariṣyati | ṣaṭvikāraś ca calitā yasya bodhau vasundharā | māraś ca durmaṇā āsīt sa vaḥ svasti kariṣyati | yaśa āsīt muner yasya dharmmacakre pravarttite | āryasatyāni vadataḥ sa vaḥ svasti kariṣyati || yena tīrthakarāḥ sarvve jitā dharmmeṇa tāyinā | vaśīkṛtāḥ sarvvagaṇāḥ sa vaḥ svasti kariṣyati || || svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ | svasti sarvvāṇi bhūtāni sarvvakālan diśantu vaḥ || buddhapuṇyānubhāvena devatānā matena ca | yo yo rthaḥ samabhipretaḥ sarvvo [[rtha]] dya samṛddhatāṃ(!) || svasti vo dvipade bhontu svasti vo stu catuṣpade | svasti vo vrajatāṃ mārgge svasti pratyāgateṣu ca || svasti rātrau svasti divā svasti madhyandine sthite | sarvvatra svasti vo bhontu mā caiṣāṃ pāpam āgamat || sarvve satvāḥ sarvve prāṇāḥ sarvve bhūtāś ca kevalāḥ sarvve vai śukhinaḥ santu sarvve santu nirāmayāḥ | sarvve bhadrāṇi paśyantu mā kaś cit pāpam āgamat || yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe || kurvvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ || iti tatra buddhānāṃ ⟪buddhānāṃ⟫ buddhānubhāvena, devatānāṃ devatānubhāvena mahatī iti vyupaśānteti || (fol. 98r5-99r4)


Colophon

mahārakṣā mahāmantrānuśāriṇī mahāvidyārājñī samāptaḥ || ❁ || ya dharmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ || ❁ || deyadharmo yaṃ pravaramahāyānayāyinaḥ paramopāsika śrīkāṣṭhamaṇḍapanagare śrīkīrttipuṇyamahāvihārīya bhikṣu śrīdevācandrasya yad atra puṇyan tad bhavatv ācāryopadhyāyamātāpitṛpūrvvaṅgamaṅ kṛtvā sakalasatvarāśer aṇuttara(!)jñānaphalāptaye tiḥ || ❁ || ṣaṭnandamanmathasare ga(!)vatsare vaiḥ caitre site pravarasaptami bhānuvāre | sampūrṇṇa śāstra navanirmmitapañcarakṣāḥ dhīmānasauhṛdayasenasulikhitañ ca || śrīkīrttipuṇyavarasvacchamahāvihāre śrīviśvakarmmavaralabdhaprasādito yaṃ || devāprasiddhabhuvane suvicakṣaṇo sau puṇyena sarvvasukhasaṃpadavṛddhir astu || ❁ || samvat 596 caitraśuklasaptamyān tithau ādrā(!)nakṣatre śukrama(!)yoge ādityasare(!) likhitam idaṃ sampūrṇṇapustakam || ○ || rājādhirājaparameśvaraparamabhaṭṭārakaśrīśrījayajakṣa(!)malladevasya vijayarājye || || śrīkīrttipuṇyamahāvihāravasthitaḥ(!) śākyabhi(!) śrīdevācandrasya mātā yetāmayi tasya bhāryā hṛdayalakṣmīmayi sagana(!)parivārasya pañcarakṣā navanirmmitapustako 'yaṃ, anena puṇyena yajamānasya janadhanalakṣmīvṛddhir astu || lekhaka sālaṃsuṃvihāravajrācārya śrīhṛdayaseneneti || ○ || || || || śubham astu sarvvajagatām || || (fol. 99r4-99v5)


«Beginning extra folio:»

oṃ svasti || mahārājādhirājaparameśvara paramabhaṭṭāraka śrīśrījayasadāśivamalladevaprabhūḥ | kūlasavijayarājye || dānapati śrīkāṣṭhamaṇḍapamahānagare tatraiva tolake rathyāyāṃ pūrvvpārśve cocchagṛhāvasthite tāmukāramerubhāro tasya prathamabhāryāṃ helālakṣmī … samvat 700 vaiśāṣamāse śuklapakṣe saptamyāṃ tithau pokṣa(?)nakṣatre gandhajoge bṛhaspativārasare(!) … (1-3)

Microfilm Details

Reel No. A 47/15

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-11-2005

Bibliography