A 966-11 Laṅkāvatāra

From ngmcp
Revision as of 14:49, 28 February 2012 by AK (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 966/11
Title: Laṅkāvatāra
Dimensions: 28 x 5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1697
Remarks: subject uncertain;


Inventory No. A 966 - 11

Title *Laṅkāvatāra

Remarks The title Laṅkāvatāra is not found in the MS. See Manuscript features below for further information.

Subject Āyurveda, Mantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28x5

Binding Hole(s) 2 binding holes

Folios 32

Lines per Folio 4-6

Foliation

  • 1-19: figures in the right hand margin of the verso;
  • 20: figures in left and right hand margins of the verso;
  • 21-32: figures in the left hand margin of the verso.
  • See Manuscript features below for further details.


Place of Deposit NAK

Accession No. 1 - 1697/9

Manuscript Features

  • According to the index card the name of this text should be Laṅkāvatāra. The text in the MS itself, however, doesn't mention neither this nor any other title.

There are, in fact, 2 MSS in the NGMCP collection (B 30-6 Laṅkāvatāra and A 220-7 Laṅkāvatāra), which contain a (broadly speaking) medical text called Laṅkāvatāra in the colophons (it is most probable, though, that A 220-7 Laṅkāvatāra is dependent on, if not directly copied from B 30-6 Laṅkāvatāra). The wording of the text found in the present MS seems not to correspond with any parts of Laṅkāvatāra of B 30-6-A 220-7. However, they share certain common features, which may point to their relation: they are (1) medical texts dealing with both 'conventional' medical cures as well as mantra's and (2) the teaching is addressed to the king Vibhīṣaṇa, the legendary brother of Rāvaṇa.

  • On the folios 4 and 5 the correct numbers are canceled and 6 and 7 are respectively written instead.
  • Folio 16 is numbered 15.
  • From 27r onwards there is a change of writing script/ scribe.


Excerpts

Beginning

{siddhaṃ} oṃ namo maheśvarāyaḥ(!) ||
jambūnadamayaramye(!) puraṃ ramyavicitritaṃ ||
toraṇāmaṇimuktāni sobhanāni(!) svalaṅkrtā ||
vajravaiḍūryastambhāni sarvvaratno vicitritam |
sopānam indranīlena hemakāś ca na bhūṣitāṃ ||
laṃkāsokamayaṃ(!) vesma(!)stambharatnamayāni ca ||
anekaratnasaṃcchane(!) muktāhāravilambitā |
patākāmaṇḍite ratne(!) vātāyanasusobhanoḥ (!!) ||
pūrṇṇāni k⟪ā⟫alasaṃ dvāre pravālaviṭapo bahuṃ |
sarvvaratnamayaramyaṃ purandarapuropamā ||
paṭalāpadmarāgena saṃcchannā sobhanā(!) kṛtā ||
nṛtyanti bālakā(!) sarvve gāyanti ca hasanti ca |
surūpā ca virūpā ca nānārupā bhayāvahā ||
dvumukhās trimukhukhā caiva bahuvaktrām anekaśa ||
nārī bahuvidhākārā śu(!)rūpaṃ vikaṭānanā |
lambodarī kṛśāṅgī ca vāmanā sthūladehajā |
nityaṃ pramuditā sarvvaiḥ kecid gāyati nṛtyati |
ramyaṃ susobhanaṃ(!) laṅkā nānāpuṣpavibhūṣitā |
jātīlavaṅgayūthīnā(!) kundase(!) phālamālinī |
asoka(!)campakānāś(!) ca bakulo matiyuktavāṃ |
dhātakītilakāpuṣpaṃ sirīsa(!)nāgapuṣpikāḥ |

End

prathamaṃ tu bhavec chveta(!) | dakṣiṇaraktam eva ca |
vāmena pītaka(!) jñeya(ṃ) | kṛṣṇamadhyakaṃ tathā |(!)
vikaṭaṃ dakṣiṇavaktre strīmukhaṃ vāmam eva ca |
yam amukhaṃ bhavet madhye | devadakṣiṇam eva ca |
mukhe raudran tu vāmena dasa(!)samvarakaṃ bhavet |
ulkāmūrti(!) samākhyātaṃ |
jvālāmālākulā(!) sarve mahātejā mahābalā(!) |
du(r)dharṣā durnirīkṣāś ca | mahāvīryā mahābalā(!) |
duṃdubhīnāṃ sahasrāṇai(!) | sa(!)ṃkhapūritanādayā ||
eṣa devo mahāraudra(!) saevalokabhayāvaho(!) |
pūjayed vidhinā devaḥ svaiḥ svaiḥ varṇṇāni dāpayet |
gaṃn(!)dhapra(!)vitraṃ dīpañ ca | a(r)ghadhūpaphalaṃ valiṃ |
sa pūjayed vā turasyovai(?!) |(!) tṛṣaṃdhya(!) sarvadeva(!) tu |
tato laṃkādhipati śrīmāṃ(!) rākṣasendro vibhīṣaṇaḥ ||
pūjayed divyagandhena | samanāni sugandhibhi(!) |
arghadīpavaliṃ dhūpaṃ phalagnadgaora(!)vitrakaṃ
pūjayitvā vidhānena tuṣyante rākṣasesvaraḥ(!)
(31v5) āturāṇā(ṃ) hitārthāya nityam eva hi pūjayet ||
nāvyikā(?) ghaṇṭakarṇṇa tu pūjayitvā ca vidyayā |
kṛta(!) eva bhavet siddhi(r) mayākhyā(tā) vibhīṣana ||(!)
athāta navakṣye(?!) kathayiṣyāmi | śrṇu rājā vibhīṣaṇaḥ ||
śivāya prathamaṃ pū[[jya]] gandhapuṣpaṃ ca pūjayet
dhūpa(ṃ) pavitra arghañ ca | phalaṃ dīpe tato bali(!) |
tato devāś ca sa(ṃ)pujya | brahmā viṣṇumaheśvarā(!)
kārtikeya umādevī ghaṇṭakarṇṇavibhīṣaṇaḥ
| ekadeśākhyaparamaṃ bhaktinā gauraveṇa caḥ(!)
svaiḥ svaiḥ pūrveṇa vidhibhiḥ pūjayed vedva(!)sattamaḥ
gandhapavitradhūpañ ca | phala(!) arghabaliṃ tathā |
dāpaye(!) sarvadevebhyaḥ srvadā stu[[ti]]purvaśaḥ
candragrahe⟪ṇa⟫ tathā siddhiḥ nānyatra parikīrttitāḥ |
śvetarāhiṃ tathā bhānu(!) | saṃpūjya karṇṇam ārabhet | (31v5-32v4)


Colophon

tatra likhitam iti |(!) (32v4)

Subcolophon(s)

Microfilm Details

Reel No. A 966 - 11

Date of Filming 11.12.1984

Exposures 35

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 13:49, 28 February 2012 (UTC)