B 146-7 Śrīmatottaratantra

From ngmcp
Revision as of 09:14, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 146/7
Title: Śrīmatottaratantra
Dimensions: 31.5 x 13 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7941
Remarks:


Reel No. B 146/7

Inventory No. 68846

Title Śrīmatottaratantra

Remarks Reel does no contain B 146/7

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size cm

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/7941

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

prāṇaṃ śaktimayaṃ mahārṇakayutaṃ hṛdyāsane drāvitaṃ
kṣoṇī vahniṣu vāyuvījaracitaṃ adhīśapūrvāvṛtaṃ (!) |
nādabhyendukalākalāya kalitaṃ devyā nirodhīkṛtaṃ
vande bhairava unmataḥ kalimaladhvaṃśāya mokṣāya ca ||

sarveṣāṃ tatvato vyāpī tatvārūḍhasvamāyayā |
māyayāntarasaṃlīno prakāśayati bhāskaraḥ || (fol. 1v1–3)

End

caturbhujā trinetrā ca hārakeyūramaṇḍitā |
trivalītraṅgamadhyasthā (!) samadhīnapayodharau ||

śaṃkha (!) ca kalaśaṃ vāme pallavaṃ cākṣasūtrakaṃ ||
catuḥ pīṭhasamārūḍhā nānāratnavibhūṣitā ||

sarvvālakṣarasaṃyuktā svetavastraparicchadā || 27 ||
kurddanīkuṅgamābhā ca pītāruṇasudīpitā ||

eka va- /// (fol. 45v12–13)

Sub-colophon

|| iti śrīmtottaraśrīkaṇṭhanāthāvatārite | candradvīpavinirgate yoginīguhye bṛhatsamayodāramālinīśabdarāsinirnnyo nāma pañcamaḥ paṭalaḥ || 5 || (fol. 32v1–3)

Microfilm Details

Reel No. B 146/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005