B 164-13 Tridoṣaśamanī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/13
Title: Tridoṣaśamanī
Dimensions: 31 x 12.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.:
Remarks:


Reel No. B 164-13 Inventory No. 78175

Title *Tridoṣaśamanī

Remarks This text is found in A 966-11 Laṅkāvatāra. Please see the Manuscript features of A 966-11 for additional information.

Subject Āyurveda, Mantra

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 31.0 x 12.5 cm

Folios 12

Lines per Folio 11

Foliation figures and marginal title: tridoṣaśamanī and rāma is in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3972

Manuscript Features

Vaidyakatantram īśvaravibhīṣaṇasaṃvādarūpaṃ on exp.1

Excerpts

Beginning

oṃ namo maheśvarāya || ||

jambūnadamayaṃ ramyaṃ puraṃ ramya vicitritam ||

toraṇāmaṇimuktāni śobhanāni svalaṃkṛtā || (!)

vajravaidūryastabhāni sarvaratnair vicitritam ||

sopānam indranīlena hemakāñcana bhūṣitam ||

laṃkā sokamayaṃ veśma staṃbharatnamayāni ca ||

anekaratnasaṃchanna muktāhāra vilaṃvitā ||

pātākāmaṇḍite ratnair vātāyana suśobhanaiḥ || (fol.1v1-2)


End

śivāgra prathamaṃ pūjya gandhapuṣpaś (!) ca pūjayet ||

dhūpaṃ pavitra marghañ ca phalaṃ dīpaṃ tato baliḥ ||

tato devāś (!) ca saṃpūjya brahmaviṣṇumaheśvarāḥ ||

kārtikeya umādevī ghaṇṭākarṇau vibhīṣaṇaḥ ||

ekādaśākhya paramaṃ bhaktinā (!) gauraveṇa ca ||

svaiḥ svaiḥ pūrveṇa (!) vidhibhiḥ pūjayed vedasattamaḥ ||

gandhaṃ pavitradhūpañ ca phalam arghya baliṃ tathā ||

dāpayet sarvadevebhyaḥ sarvadā stuti pūrvaśaḥ ||

candragrahe tathā siddhir nānyatra parikīrtitāḥ ||

śveta rāhuṃ tathā bhānuṃ saṃpūjya karṇam (!) ārabhet || (fol.11v1-12r2)

Microfilm Details

Reel No. B 164/13

Date of Filming 21-12-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-07-2003

Bibliography