B 22-16(2) Praśastapādabhāṣya

From ngmcp
Revision as of 17:15, 29 March 2018 by Dennisb (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List

Reel No. B 22/16

Title Praśastapādabhāṣya

Author Praśastapāda

Subject Vaiśeṣika

Language Sanskrit

Manuscript Details

Script Newari

Material palm- leaf

State damaged at the right margin by breaking

Binding Hole one towards the left

Folios 1

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 4-1636

Used for Edition yes

Manuscript Features

The folio of a Praśastapādabhāṣya manuscript described here is attached to a Tattvasamīkṣā manuscript.

Excerpts

Beginning

ti pratyayadarśanād isty(!) eṣāṃ sambandha iti jñāyate | na caasau sambandhinām ayutasiddhatvād anyatarakarmmādinimittāsambhavād avibhāgāntatvādarśanād adhikartavyayor (!) eva bhāvād iti | sa ca dravyādibhyaḥ padārthāntaram iti, bhāvavallakṣaṇabhedāt | (fol. 39r)

End

na saṃyogaḥ sambhavati | tasya guṇatvena dravyāśritatvāt | nāpi samavāyaḥ | tasyaikatvād iti | na cānyā vṛttir astīti na tādātmyābhāvavad yathā dravyaguṇakarmaṇāṃ sadātmakasya bhāvasya nānyaḥ sattāyogo ’sti | evam a++++ vṛttyātmakasya samavāyasya nānyā vṛttir astīti | tasmāt svātmavṛttir ata eva cā/// (fol. 39v)

Microfilm Details

Reel No. B 22/16

Date of Filming 17-09-1970

Exposures 2

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002