B 24-6 Gorakṣamudgara(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 24/6
Title: Gorakṣamudgara(?)
Dimensions: 17 x 4.5 cm x 13 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Vividha
Date:
Acc No.: NAK 5/332
Remarks: = A 931/9?


Reel No. B 24-6 Inventory No. 39510

Title Gorakṣamudgara

Remarks = A 931/9? (as given in the Preliminary Title List)

Subject ?

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 17.0 x 4.5 cm

Binding Hole 1, rectangular in the middle

Folios 13

Lines per Folio 4

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin on the verso

Date of Copying NS 944

Place of Deposit NAK

Accession No. 5/332

Manuscript Features

In the Preliminary Title List and NAK catalogue card the subjects are given as Vividha.

samvat 944 māghavadi 5 roja 6 īpācheyā śrīviprakamalarājo(upādhyāko) pustakaṃ bhūyāt hrīṁ hrūṁ bhasmat

samvat 944 māghavadi 5 roja 6 īpācheyā śrīviprakamalarājo upādhyāko pustaka bhūyāt hrīṁ hrūṁ

śrīsaraśvatī namaḥ

Śrīgagādharapādhyāyasya

❖ (‥‥ bhavati taṃ dhyānaṃ ‥ śrīsāradādevyai śrī‥‥‥)

śrī3gorakṣanāthāya

Excerpts

Beginning

❖ oṁ sarvvajñāya ||

yo na sthūlo na sūkṣmo laghur api na laghurn nāpi dīrgho na kharvvo,

yo nityaḥ svasvabhāvo gaganam iva sa sa samo (nidvayo) viśvayoniḥ |

sānaṃdair yogavidbhiḥ paramasukhamayo budhyate yaḥ svakāye,

taṃ vaṃde jñānagamyaṃ bhavabhayaha⟨ha⟩raṇaṃ sarvvagaṃ sarvvadāhaṃ || 1 ||

eko vibhur yo jagataś ca yonī

rūpair anekair bhuvanatraye pi, |

siddhas tu nityaḥ khasamasvabhāvas

tasmai namaḥ sarvvagatāya cāstu || 2 ||

atītarūpaṃ guṇadoṣavarjitaṃ,

vācām atītaṃ munayo vadaṃti |

namāmi taṃ viśvabhuvaṃ ca niskalaṃ

guruṃ sadā jñānaviśuddhacetasaṃ || 3 || (fol. 1r1–1v3)

End

vāsas tvacaḥ śailaguhāgṛhaṃ ca

pānaṃ jalaṃ mūlaphalādikhādyaṃ |

caṃdraḥ pradīpo munibhis tu saṃgo,

py ayācitaṃ cāsti vaneṣu sarvvaṃ || 60 ||

na dṛśyate vakramukhaṃ nṛpāṇāṃ,

nīcasya garvvo na hi dṛśyate ca |

na dṛśyate baṃdhujanasya śokaḥ

sthitir vvane sādhutarā munīnāṃ || 61 || (fol. 12v5–13r3)

Colophon

iti gorakṣamudgare ʼvidyāmohavidhvaṃsano nāma prathamaḥ paricchedaḥ samāptaḥ || śubham astu sarvvadā || ○ || (fol. 13r3–5)

Microfilm Details

Reel No. B 24/6

Date of Filming not indicated

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-02-2009

Bibliography