B 25-29 Kulapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/29
Title: Kulapradīpa
Dimensions: 29.5 x 4.5 cm x 24 folios
Material: palm-leaf
Condition:
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. B 25-29 Inventory No. 36637

Title Kulapradīpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete

Size 29.5 x 4.5 cm

Binding Hole One in centre left

Folios 24

Lines per Folio 5

Foliation characters in right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1076

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābairavāya ||

jyotir ānandalakṣaṇam advayam ekāntaparamanirvāṇam |

paṭakūṭakramavikṛti namataḥ(!) mahābhairavaṃ nātham ||

iyam akulāmṛtam ādyapariṇāmapuṣṭakoṭiguṇasiddhi(!) aparaparāparaparam āśaktiśrīkaulika(!) jayantu ||

merusṛṅge samāsīna(!) siddhagāndharvvapūjitam |

praṇamyabhairavanāthan devi(!) devādyam abravīt ||

nātha nātha mahādeva saṃsārārṇṇavatāraka |

(purvam hi) sarvvavidyānāṃ surasiddhipradāyakam ||

tvayā nigaditaṃ yan bhaved ādyaṃ bahuvistaram |

ṣoḍhādarśanasaṃsthānaṃ vinaiva sirasādara(!) ||

tenānekabhavān mukti(!)(tatra syād api) mānavā(!) |

saṃkṣepāt kulasadbhāvaṃ tad brūhi manaseppitam(!)||

idam mukti(!) tu (mābhūte tavāpyed yat tu mābhavam |

ānandaṃ bhogabhinnā hi sthitir asthitir eva saḥ

(fol.1v1-5 )

End

abhedyaṃ vajrasaṃkāśaṃ paṇcāśadrūdrasaṃyutaṃ ||

paṃcāsa(!)śaktisaṃkīrṇṇaṃ cakravartyaṃṣṭakānvitaṃ ||

samastabhuvanādhāraṃ manojavapadānvitaṃ,

ghaṭasthānam idaṃ devī kubjeśasya mahātmanaḥ ||

yatrāste ḍākinī devī jayakāradalamadhyagā,

aghorīhṛdayā dīptā sthūlā piṅgalalocanā,

manoramādhipatyasthā dusādhyā(!) bhuvanātmikā,

tathāpūpatra(!)madhyasthā svādhiṣṭhānakuleśvarī |

ekāśītipadānāmā buddhirūpā /// (fol.25v3-5)

«sub-colophon:»

iti ājñānandāvatārite kulapradīpake pañcamaḥ paṭalaḥ samāptaḥ ||

(fols. 24v5-25r1)

Microfilm Details

Reel No. B25/29

Date of Filming 25-09-70

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-04-2004

Bibliography