B 30-6 Laṅkāvatāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 30/6
Title: Laṅkāvatāra[sūtra]
Dimensions: 28 x 4.5 cm x 24 folios
Material: palm-leaf
Condition:
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 28 ~ AD 902
Acc No.: NAK 1/1647
Remarks: subject uncertain; A 1165/8


Reel No. B 30-6

Inventory No. B 30 - 6

Title Laṅkāvatāra

Remarks According to the setting of the text, it is taught to the king Vibhīṣaṇa (thus, perhaps, the title).

Author

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script

Material palm-leaf

State complete

Size 28 x 4.5 cm

Binding Hole(s) 1, left to the middle

Folios 24 (main text) + 2

Lines per Folio 6

Foliation letter-numerals: verso, left margin

Date of Copying NS 28 ~ AD 902

Place of Deposit NAK

Accession No. 1/1647

Manuscript Features

  • fol. 4 has a different size
  • Starting on the verso of the last folio (after a space of ca. 2 lines) there is an excerpt(?) from some medical work appended. It comprises 2 additional folios and is written by a different, perhaps, later (acc. to a rough paleographical impression) hand. The beginning of this excerpt (fol. 24v of Laṅkāvatāra) is nearly illegible, the next folios (exp. 33=34b - 35) read:

Beginning
nīlīkāyās tu mūlāni kvathayet salilena ca |
pādāvaśiṣtaṃ pātavyaṃ ghṛtayuktaṃ hitam bhavet |
strīmukhe śṛṇu(?) sarveṣu tv ādirūpe praśasyate |
sarveṣv eva pradātavyaṃ saviṣaṃ nirvisam bhavet |
nīlīkāyās tu mūlāni tat.lodaka saṃyutaṃ |
pānam etad pradātvayaṃ cikaṭānāṃhitam bhavet |
nīlīkañ candano śīracihṇā(?) valkalaśālvalam |
pūrvapūrvapradātavyaṃ sphoṭike paramaṃ hitaṃ || (exp. 33b l1-3)

End
tata kāleṣu śuṣkaś.vā bhūñjitaṃ rasaśoṣaṇaṃ |
lalitai(!) sārpibhiḥ śakaiḥ | puṣyair vā saindhavānvitaiḥ |
tiktāviśītabījāni | kiṃciduṣṇāvidāhikaiḥ |
agnivīryahitam teṣāṃ śīrṣā++tu śuṣyati |
paṭolañ candanam mūrvātiktāmadhukam eva ca || (exp. 35 l4-5)


Excerpts

Beginning

siddhaṃ oṃ (namo bhaga)++??++(namaskṛtvā) sārabhūta(ṃ) cikitsita+ |
vakṣyāmah(e) ['](ti)r(au)drāṇā++ntu+ntu+sā(dhakāḥ) ||
++rā++??++divaukasaiḥ [[|]]
nirmmitā sphoṭikā++visodakasamāyutāt |
raktākṣicchuttikā(?) caiva tathaiva ca vinirmmitau ||
sphoṭikobhayaparśve tu raudrākārā bhayāvah⁅āḥ⁆ |
ā⟪śā⟫sāṃkopena jāyante vātapittakaphās traya |
brāhmāghnānāṃ kṛtaghnānāṃ goghnānām pāpakarmmiṇāṃ ||
jāyante sarvvathā sādhyā anyathā tu tathaitarā
nidānam etad uddiṣṭan tava rājan vibhīṣaṇa ||
tasyādir(ūpa)ṃ vakṣyā(m)i ⁅śṛ⁆ṇu rājan vibhīṣaṇa |
jvar[[am(!)]] prathamato jñey⟪+⁅a⁆ṅga⟫[[o bahu]]marddasudāruṇaḥ ||
bhramas(!) ṣoṣaś ca dāgh(!)aś ca vibhramautsukyam eva ca |
hṛllāso vepanaṃ mūrcchā saśirorttapralāpanaḥ ||
ca(!) tāni pūrvvaliṅgāni ya(thā) jāyanti sphoṭikāḥ |
śvetā raktā(!) tathā pītā(!) kṛṣṇā dhūmrā [']bhrasannibhāḥ |
kācavarṇṇā(!) tathā ṇilā(!) kapiśā(!) śyāvasecakā(!) ||
svacchāḥ |(!) kṛṣṇā [']gnivarṇāś ca jāyante pāpakāriṇāṃ |
kaphapitte ca jayante ādau sarvvā(!) na saṃśayaḥ ||
sūcī mukhī+tā bahusthūll(!)ā savedanīḥ(!) |
āraktapittakāle ca śleṣmavrddikara([[ṃ smṛtāḥ]]) ||
ante ca saṃśayas tena sadā jñeyā bhiṣajjitāḥ |

Subjects

The following subjects are indicated:

  • || ◯ || atha kriyāvidhiṃ vakṣyate śṛṇu rājan vibhīṣaṇa | (4r 1-2)
  • || ❖ || atha pānavidhiṃ vakṣye śṛṇu rājan vibhīṣaṇa | (9r 5)
  • || ◯ || ghṛtayogam pravakṣyāmi lokānā(ṃ) hi kāraṇaṃ | (11v 5-6)
  • || ◯ || agadaṃ saṃpravakṣyāmi sphoṭirāge sukhāvahaṃ | (13v 3-4)
  • || ◯ || atha bhūyo(@) pravakṣyāmi śṛṇu rājan vibhīṣaṇa |

āturasya śirosthāne... (15r 1-2)

  • || ◯ || atha bhūyo pravakṣāmi vikaṭānāś(!) cikitsakaṃ | (15r4)
  • || ◯ || kaṛṇajāpavidhi(!) vakṣye śṛnu rājat vibhīṣaṇa | (16r6)
  • ...
  • || ◯ || atha ūrdhvaṃ pravakṣyāmi mantrasādhanam udbhavaṃ || (20r5-6)
  • ...
  • mudrāṇām paṭalaś vakṣye śṛṇu rājan vibhīṣaṇaḥ(!) || (22v5)


End

pītaraktaprakārais tu pūjayed raktalocanam |
raktāṅgam ekavadana(ṃ) dvibhūjañ ca dvilocanam ||
raktāmbaradhuraraudraṃ tṛ(!)phalaṅ gadadhāriṇāṃ |
arghādim pūrvavat dadyāhūtīṃ ca jale tathā ||(!) [unmetrical]
pūrvvavat pūjayet sarvvannaima(?)sthādīnn aśeṣataḥ ||
tṛ(!)daśādhikahastahimaṇḍalasamprakīrttitāṃ ||(!) [unmetrical]
pañcaraṅgikasūtreṇa bahirdhā tac ca veṣṭitāṃ ||
❁ ||
atha rājādhipaḥ (suṣṭhu) praṇāmyāñjalinābravīt
idānī[ṃ] cchurttirogasya srotum icchāmi niścaya(!) |
dvidhā cchūrttimahārogo śarīradravyabhedataḥ
lakṣaṇan tasya vakṣyāmi ++++ dataḥ śṛṇu |
trāsanaṃ(!) aṅgamardaś ca balañ caivaṃ praṇaśyati ||
sannipāto jvaraśvāsy(!)araktapittaprakopanaḥ |
grahaṇād eva dravyasya cchu(r)ttidevena gṛhyate ||
tattyāgāt tyajate caiva nis+te tatra nānyathā |
śarīraspṛśanā caiva gṛṣ(!)yate so mahābhayaḥ
pūjāvaraṇarakṣān(!)i dravyadābhāc ca muñcati
suvarṇṇasuktikākāṃ sapradhā(n)amaṇikuṇḍalaṃ |
vastraṃ rūpyañ ca tāmrādīn deyam maraṇabhīruṇā
pūrvatantravidhānena pūjābhūyo cchurinnaraḥ(?) |
sarvathā kṛṣṇavarṇṇāni kalaśādīs tu dāpayet |
śānti++++++ ++++++++ |
kṛṣṇākār+++t tatra cchurttikāmaka++kāṃ |
dvibhūjākhaṅgahastāñ ca tathā pheṅgaka+++ ||
sarvaiś ca pūrvva+bhūyo ++++ +++tīti || (24r1 - 24v1)

Colophon

❁ samvat 28 kārttikakṛṣṇadivāṣṭasyām || sarveṣu tantreṣu muddhṛtaṃ(!) sāraṃ laṅkāvatāraṃ pustakam iti || ❁

Microfilm Details

Reel No. B 30/6

Date of Filming 16.10.1970

Exposures 36

Used Copy Kathmandu (scan)

Type of Film positive

Remarks *exp. 5 ~ exp. 6 (in exp. 6 fol.4, which has a different format, is photographed with a different background)

  • exp. 10 = exp. 11, exp. 12 = exp. 12, exp. 17 = exp. 18, exp. 19 = exp. 20, exp. 21 = exp. 22, exp. 32 = exp. 33

Catalogued by AK

Date 14:58, 31 October 2011 (UTC)

Bibliography