B 304-2 Kavikalpalatā

From ngmcp
Revision as of 09:21, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/2
Title: Kavikalpalatā
Dimensions: 27.6 x 9.1 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/169
Remarks:


Reel No. B 304-2 Inventory No. 32380

Title Kavikalpalatā

Author Deveśvara

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 9.2 cm

Folios 90

Lines per Folio 7

Foliation figures in middle right-hand margin on the verso

Scribe Śivahari

Date of Copying [NS] 782

Place of Deposit NAK

Accession No. 4/169/2

Manuscript Features

On the first exposure is few stanzas;

…ramyaṃ harmyaṃ candanaṃ candrapādā,

vīṇāveṇur mohinī yā ca nārī

tadrājante kṣutpipāsārdditānāṃ

sarvārambhās taṇḍulaprasthamūlāḥ ||

Excerpts

Beginning

❖ oṃ namo bhagavatyai ||

gaṃgāvāribhirukṣitāḥ phaṇiphaṇair utpallavās tacchikhā,

ratnaikor aki(2)tāḥ (!) sitāṃśukalayāsmeraikapuṣpaśriyaḥ |

ānandāśrupariplutākṣihutabhug dhumair mmiladdo(3)hadā,

nālpaṃ kalpalatāḥ phalaṃ dadhatu vo[[ ']] bhīṣṭaṃ jaṭā dhūrjjaṭeḥ ||

mālavendra mahāmātya, śrīma(4)d vā[[g]]bhaṭanandanaḥ |

deveśvaraḥ pratanute, kavikalpalatām imāṃ ||

pratibhābhāvitātmānaḥ kavitvaṃ (5) kena kurvvate |

anyatra kavitādhāne, kuśalā viralāḥ punaḥ || (fol. 1v1–5)

End

sarvvamvinaśyati vihāya kavitvam ekaṃ,

kāyena sākam iti kasya na hi prasiddhaṃ |

etad vimṛśya kavikalpalatā sukāvya

saṃpattaye sumatibhiḥ satataṃ niṣevyā ||

āviṣkṛto vasumatī sumatīśvareṇa,

deveśvareṇa kavinā ka(1)vināyakena |

kāvyajña mānasamude samude tu bhūmāv

ākalpam eṣa kavikalpalatāvatāraḥ || 3 || (fol. 89v5–90r1)

Colophon

iti kavikalpalatā samāptā || || śubhaṃ bhavatu lekhakapāṭhakayoḥ || ||

(3)❖ varṣe bhujebhaturage (dharaṇīja) vāre,

‥ ‥ stithāvi(ti ‥ ‥ ‥ ‥ ‥ ‥  ’ryamarthkṣe |

śrī‥ ‥ ‥ ‥ 'sya ‥ ‥ ‥ ‥ ‥ (4)‥ ‥ ‥ ‥ ‥ ‥ ‥

likhata śivahariḥ kavi[[ka]]lpavallīṃ ||

saṃvat 782 āśvinamāse (5) kṛṣṇapakṣe caturddaśyāṃ tithau aṃgā[[ra]] vāsare uttaraphālguṇinakṣatre brahmayoge sampūrṇ⟨ṇ⟩aṃ likhitaṃ (6) kavikalpalatāpustakaṃ †yaśalache† śrīśivaharivipreṇa svapāṭhārthaṃ || śubham astu sarvvadaiva || || (fol. 90r2–6)

Microfilm Details

Reel No. B 304/2

Date of Filming 12-06-1972

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fols. 8, 18, 26, 36, 39,

Catalogued by JU/MS

Date 25-10-2005

Bibliography