B 312-8 Kirātārjunīya

From ngmcp
Revision as of 10:21, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 312/8
Title: Kirātārjunīya
Dimensions: 30.7 x 11.4 cm x 190 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/298
Remarks: w ṭīkā b Tallana?; AN?


Inventory No. B 312 - 08

Title Subodhaṭīkā (Subodhā) + Ghaṇṭāpatha

Remarks

  • The text of Kirātārjunīya is found only in short pratīka-s.
  • The first half of this MS contains the text of Subodhā (Subodhaṭīkā), Ḍal(l)ana's commentary on Kirātārjunīya, and the second - Ghaṇṭāpatha, Mallinātha's commentary on the same work. The text of Subodhaṭīkā covers Kirātārjunīya 1.1 - 11.4 incl. (110v2). After a short scribal maṅgala (śrīganēśāya namaḥ) the text of Ghaṇṭāpatha on 11.1 ff. follows. The foliation of the whole MS is continuous and there is no distinct paleographic difference between the first and the second half of the MS, which were, apparently, composed as a single MS.

Author (Bhāravi) + Ḍalana / Ḍallaṇa + Mallinātha

Subject Kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State imcomplete (in a good state)

Size 30,7 x 11,4

Binding Hole(s) no binding holes

Folios 190

Lines per Folio 10

Foliation right hand margin of the verso


Place of Deposit NAK

Accession No. B 312 - 8

Manuscript Features

Excerpts

Beginning

siddham oṃ namo bhagavate vāsudevāya ||

nānāgranthān samālokya śrīmaḍḍalaṇaśarmmaṇā |
kirāte k[r]iyate ṭīkā subodhākhyā manoramā ||

abhilaṣitasiddhārthaṃ prā(ñcm)aṃgalaṃ karttum a(r)hatīty āśayena śrīśabdam ādau prayuktavān kaviḥ ||
sarggabaṃdho mahākāvyam ucyate tat asya(!) lakṣaṇaṃ |
āśīr namaskriyā vastu nirddeśo vāpi tan mukhaṃ ||<ref>Kāvyādarśa 1.14; pāda B, as it stands in the MS, is unmetrical and should be, perhaps, improved to ucyate tasya lakṣaṇam</ref>
ity etesya(!) mahāko'vyatvāt(!) prathamaṃ vastunirdeśam eva karoti ||

śriyaḥ kurūṇām iti ||
sa vanecaraḥ dvaitavana(!) dvaitanāmni vane yudhiṣṭhiraṃ samāyayau , saṃgato babhūva , vanecara iti saptamyāḥ kṛti bahulam<ref>Pāṇ 6,3.14: tatpuruṣe kṛti bahulam </ref> iti saptamyaluk , saḥ kaḥ yaṃ ayu[ṃ]kta pranitavān(!) kiṃ karttum ity āha , kurūṇāṃ kurudeśānāṃm(!) adhipasya duryodhanasya prajāsu prajāviṣayeṣu śriyaḥ pālinīṃ vṛttiṃ vepitum(!) jñātuṃ śriya iti karmmaṇi ṣaṣṭī pāliṇīm(!) iti pālarakṣaṇe pālayatī ṅyaṭ(!)<ref>A corruption for lyuṭ ?</ref> ṭitvāt ṅīp palinīti pāṭhā(nta)raṃ pālikāṃ vṛttiṃ ceṣṭam ity arthaḥ palitum śīlam asyeti tācchilye ṇiniḥ<ref>Pāṇ 3,2.78: supyajātau ṇinistācchīlye ||</ref> caraḥ kiṃbhūtaḥ varṇṇiliṃgī varṇṇino brahmacāriṇo liṃgam asyāstīti sa tathā tapasvīliṃgino dhūrttāḥ(!) śilpapaśyopajīvinaḥ (?) |
carāś careyuḥ sarvvatra pibantā[ṃ?] jagatāṃ mataṃ ||<ref> QUOTE ?!</ref>
brahmacāricihnavān , savarṇṇe b(r)ahmacariṇi niḥcaraḥ kiṃbhūtaḥ viditaḥ jñātaḥ nāvijñātaḥ puraṃ praviveśed(!) iti vacanāt yadvā viditaḥ jñātavān jñātvā samāgata ity arthaḥ | yadvā vedanaṃ vitsaṃjātā asya viditaḥ jñātavān tārakāditvād it ca(!)<ref>Cf. Pāṇ 5,2.36: tadasya sañjātaṃ tārakādibhya itac ||</ref> aparaḥ pakṣaḥ sa caraḥ vane samāyayau kiṃbhute vana avane rakṣakair āśriyata iti lyap alopai(!?)lakṣaṇā pañcamī śriyaṃ prāpya prajāsu pālinī(!) vṛttim vedituṃ yam ayuṃkta yadvā kurūṇāṃ śriyo 'dhipasya pālinī(!) vṛttiṃ kuruvaṃśāgādīṇāṃ(?) bahutvād bahuvacanaṃ | vaṃśasthaṃ vṛttaṃ || 1 || (1v1-2r3)

<references/>

End of the first, beginning of the second commentary

viśadeti ||
kiṃbhūto munir dadṛśe viśadabhr(ū)yugacchannavalitāpāṃgaṃ(!)locanaiḥ śve⟪ya⟫tabhrūga(!)cchānnavalitāpāṃgalocane yasya śaiḥ(!) naḍādi(!)jarasā saṃkucitasāṃsavaliḥ(!) so asyāstīti iti (?) ka iva agādhajalāśaya iva sa kiṃbhūtaḥ prāleyāvatatimlānapalāśā(bj)aḥ prāleyasya himasaṃghaṭer(!) vatabhdā(!)<ref>Possibly, a corruption for : vratasthā° (?)</ref>vistāreṇa mlāṇāni palāśāni patrāṇi yasya evaṃbhūtam abjaṃ padmaṃ yatra hrade atra kamalatulyalocane praleyāvatatir iva vali(!) hrada iva || munigāmbhīryyāt || 4 || (110r6 - 110v2) <references/>

|| śrīgaṇeśāya namaḥ ||
atheti ||
atha prayāṇānantaraṃ pako nāma kakaścid(!) rākṣasaḥ tasya śāsanaḥ pākaśāsana iti indraḥ naṃdyāditvāt lyuṭ(!)<ref>Must be a corruption for lyuḥ. Cf. Pāṇ 3,1.134: nandigrahipacādibhyo lyuṇinyacaḥ ||</ref> | tayā 'psarasāṃ(!) mukāc chrutayā amarṣād dveṣān nisargāc ca yā jitendriyatā tayā āgaṃtukānāgaṃtukayor ayaṃvidhihetukayā pratīto hṛṣṭaḥ sana(!) sukhyāte hṛṣṭe pratīta ity amaraḥ jiṣṇor arjjunasya jiṣnuś c(!)aktidhanaṃjayayor iti viśvaḥ | āśramam ājagāma amarṣanisargayor jitendriyatāhetutvarucikaramayīti śloke sphuṭam avagamyate || 1 || (110v2-6)

<references/>

End

bhaveti(!)<ref> Kirāta 18.32 must be taveti</ref>||
he deva tava sāṃgajaṃ salomakaṃ karicarmma (!)uttarīyaṃ saṃvyānaṃ duḥsparṣam iti bhāvaḥ | klīpe(!) sārasanaṃ cātha pu(ṃ)skaṭyāṃ śṛṃkhalaṃ triṣv ity amaraḥ | āsyapaṃktiḥ kapālalā(!) srakmā⟪lya⟫lyāṃ śavabhasma caṃdanaṃ | ubhayatrāpi yad amaṃgalam aspṛśyaṃ ceti bhāvaḥ kiṃ caitāni vastūni himāṃśāḥ kalā ca samaṃ tulyatayā cakāsati dīpyante tvadāśrayavaśāt aramyasyāpi ramyateti kimaśakyaṃ taveti bhāvaḥ || 32 ||

avigrahsya vastuto 'śarīrasyāpi sataḥ (!)atulena durbbodhatvād aśaḍṛśena(!) hetunā kenāpi kāraṇenety arthaḥ | sametā saṃgatā bhinnā vilakṣaṇā ca dvayād vividhā strīpuṃsātmikā mūrttir yasmin karmaṇi tat sarīram(!) eta(!)bhinnadvayamūrttir yathā tathā tiṣṭhato 'śarīrasya śarīram eva viruddhaṃ tad api nārīnarātmakām iti kim ataś citram astīti bhāvah | evaṃvidhasya sa dṛśyate tasmād aciṃtyo [']sau tava mahimeti bhāvaḥ || 33 ||

|| ātmeti ||
he deva tvaṃ bhūtasaṃgha iva śarīrādisaṃghāta ivātmalābhapariṇāmanirodhair janmajarā(mara)ṇair upeto yukto nāsi | tena kāraṇena he sarvvabhuvanātiga sarvvaloko (190v3-10)

<references/>

Colophon

Subcolophons

|| iti ḍalanaviracitakirāṭa(!)ṭīkāyāṃ dvitīyaḥ sarggaḥ || 2 || (27v5)

|| iti kirāṭārjunīy(e) ḍalanakrto subodhaṭīkāyāṃ tṛtīyaḥ sarggaḥ || 3 || (38r7)

|| iti caturthaḥ sarggaḥ || (47r5)

|| iti paṃcamas(!) sarggaḥ || (57r9)

|| iti ṣaṣṭaḥ sarggaḥ || 6 || (66r6)

|| iti saptamaḥ sarggaḥ || (73v6)

|| ity aṣṭamasarggaḥ || (84r3)

|| iti navamaḥ sarggaḥ || (97v1-2)

|| iti daśamaḥ sarggaḥ || (109v9)


|| iti sanmahāmahopadhyāyakolacalamallīnāthasūriviracitāyāṃ kirātārjjunīyavyākhyyāyāṃ(!) ghaṃṭāpathasamākhyāyām ekādaśaḥ sarggaḥ || (125r10-125v1)

|| iti dvādaśasarggaḥ || (133v2)

|| iti śrītrayodaśaḥ sarggaḥ || (146v7)

|| iti caturdaśaḥsarggaḥ || (159v5-6)

|| iti paṃcadaśaḥ sarggaḥ || (168r6)

|| iti ṣoḍaśaḥ sarggaḥ || (176v10)

|| iti saptadaśaḥ sarggaḥ || 17 || (185v5)


Microfilm Details

Reel No. B 312/8

Date of Filming 06.07.1972

Exposures 195

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by AK

Date 14:39, 6 December 2011 (UTC)