A 1102-15 Yamapañcakapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1102/15
Title: Yamapañcakapūjāvidhi
Dimensions: 24 x 9.8 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/63
Remarks:

Reel No. A 1102-15

Inventory No. 106890

Title Yamapañcakapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24 x 9.8 cm

Binding Hole

Folios 36

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 6/63

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha kārttikakṛṣṇatrayodaśyāṃ dipa(!)dānavidhi(!) ||    ||

oṃ śuklāṃbaradhara[[na]]ti(!) viṣṇu(!) prārthya ||    ||
adyeha amukagotrā(!) ahaṃ mama saparivārakasya sarvāriṣṭanivṛttipūrvaka alpamṛtyunivāraṇāya yamaprītyai dīpadānam ahaṃ kariṣye ||    ||
dīpaṃ prajvālya gandhapuṣpākṣatān hṛhītvā dhyāye(!) ||    ||
oṃ yamāya2 daṇḍahastāya mahiṣārūḍhāya2 kṛṣnavarṇāya(!) namaḥ || añjaliṃ badhvā prārthayet ||    ||

mṛtyupāśadharaḥ kṛṣṇa(!) kāladaṇḍadharo mahān ||
tuṣṭomi(!) dīpadānena trayodaśyāṃ sa dharmmarāṭ || 1 ||

mṛtyunā pāśadaṇḍābhyāṃ kālena śyāmayā saha ||
trayodaśyāṃ dīpadānāt sūryajaḥ prīyatām iti || 2 || (exp. 3; fol. 1v1–2r5)

Sub-colophon

iti kārtikakṛṣṇatrayodaśyāṃ yamadīpadānavidhānaṃ samāptam || (exp. 4r1–2)

iti kārtikakṛṣṇanarakacaturddaśyāṃ narakasnānavidhi[ḥ] samāptam || (exp. 5b1–2)

iti kārtikakṛṣṇāmāyā[ṃ] mahālakṣmīpūjāvidhi[ḥ] saṃpūrṇam || (exp. 13t1)

iti govarddhanapūjā<ref>The chapter is called kārtikaśuklapratipadāyāṃ gopālagovarddhanayoḥ pūjāvidhiḥ in exps. 13t2 and 20b5.</ref> || (exp. 22t4)

iti kārtikaśukladvitīyāyāṃ bhrātṛpūjāvidhi[ḥ] samāptaḥ || (exp. 34t4–5)

End

tato bhrātṛpūjā karpūrakastūrikeśarayuktagandhādināṃ(!) puṣpamālapūgīphalatāmbūlalavaṅgādināñ(!) ca sampūjya dhūpadīpa tata(!) pakvānnādinaivedyāni(!) datvā(!) prārthanā(!) kūryyāt(!) ||
bhrātas tavāgrajātāhaṃ bhuṃkṣa(!) bhojyam imaṃ śubham |
prītaye yamarājasya yamunāyā viśeṣata(!)||    ||
bhaginī jyeṣṭhā cet || jyeṣṭhā tathāgrajātāhaṃ iti vadet ||    ||
tato bhrātaraṃ pehyalehyabhuktaṃ ghṛtapakvānnasvāduphalādinā mandaṃ bhojayitvā tṛptaṃ jñātvā || bhrātādi(!) bhagiṃś(!) caiva(!) vastradakṣiṇādi(!) datvā || bhaginyai(!) ntye kalaśodakaṃ datvā jalena bhrātu(!) śirasi abhiśeṣaṃ(!) dadyāt ||    || (exp. 38t2–b4)

Colophon

iti bhrātri(!)pūjāvidhi(!) samāptam(!) ||    || caleko || śubham || choṭ || karī ||    ||    ||    || (fol. 38b4–5)

Microfilm Details

Reel No. A 1102/15

Date of Filming 03-06-86

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by Aish

Date 04-02-2004


<references/>