A 1102-20 Vasantapañcamīpūjāvidhi and Vasantarāga
Manuscript culture infobox
Filmed in: A 1102/20
Title: Vasantapañcamīvidhi
Dimensions: 24.5 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1121
Remarks:
Reel No. A 1102-20
Inventory No. 105514-105516
Title Vasantapañcamīpūjāvidhi and Vasantarāga
Author Ānandavana
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 24.5 x 12 cm
Folios 4
Lines per Folio 8
Foliation numerals in the upper left and lower right margin of the verso with marginal title va.paṃ.pū.
Place of Deposit NAK
Accession No. 6/1121
Manuscript Features
The MS contains the following texts:
- Vasantapañcamīpūjāvidhi (fol. 1v1–3r5)
- Vasantarāga (fol. 3r5–4v7)
Excerpts
Beginning 1
śrīgaṇeśāya namaḥ || ||
atha vasaṃtapañcamaīvidhiḥ ||
tatrādau kṛtanityakriyaḥ || upalipte vitānādiśobhite gṛhāṃgaṇe dīpaṃ prajvālya maṇḍape īśānabhāge kalaśam ekaṃ sthāpayitvā ||
oṃ adyetyādi kariṣyamāṇaratikāmapūjā nirvighnaparisamāpyarthaṃ dīpakalaśagaṇeśapūjanapūrvakaratikāmapūjanam ahaṃ kariṣye ||
bhūraṣīti bhūmiśodhanam || dhānnyamasīti dhānyaṃ saṃsthāptya || ājighrakalaśam iti avraṇaṃ kalaśaṃ sthāpayet ||
varuṇasyottabhavanam(!) iti tīrthādijala(!) kṣipet ||
yā oṣadhīr īti sarvauṣadhīḥ || yāḥ phalinīti phalam || hiraṇyagarbheti pañcaratnāni || (fol. 1v1–6)
End 1
evaṃ pūjāṃ nirvartya || tata ācāryamukhena vasaṃtarāgaṃ śṛṇuyāt || taṃ vastradakṣiṇābhiḥ saṃtoṣya || āmrapallavena jalam abhiṣiṃcet || oṃ adyatyādi, ācaraṇasahitaratikāmapūjāsāṃgatāsiddhyarthaṃ dakṣiṇāṃ yad dravyaṃ tat tad daivataṃ nānānāmagotrebhyo nānānāmaśarmabhyo brāhmaṇebhyo yathābhāgaṃ vibhajya dātum aham utsṛjye iti dakṣiṇāṃ dadyāt || (fol. 3r1–5)
Colophon 1
iti vasanṃtapaṃcamīpūjāvidhiḥ || || (fol. 3r5)
Beginning 2
atha vasaṃtarāga || ||
vasante vāsantī kusumasukumārair avayavair
(mu)maṃtī kāṃtāre bahuvihitakṛṣṇānuśaraṇām ||
amaṃdaṃ kaṃdarpajvarajanitaciṃtākulatayā
baladbādhāṃ rādhāṃ sarasam idam ūce sahavarī || 1 ||
vasaṃtarāgeṇa gīyate ||
lalitalavaṃ galatā pariśīlanakomalamalayasamīre ||
madhukaranikarakaraṃ vitakokilakūjitakuñjakuṭīre ||
viharati harīr(!) iha sarasavasaṃte || nṛtyati yuvatijanena
samasakhivirahijanasya (du)rante || dhruvapadam || 1 || (fol. 3r5–v2)
End 2
sphuradatimuktalatāpariraṃbhaṇamukulitapulakitacūte ||
vṛṃdāvanavipine parisaraparigatayamunājalapūte ||
viharati || 7 ||
śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram ||
sarasavasaṃtasamayavanavarṇanaṃm(!) anugatamadanavikāram || 8 ||
viharati || 8 ||
vedān uddharate jagan nivahate bhūgolam udvibhrate(!)
daityaṃ dārayate baliṃ chalayate kṣatrakṣayaṃ kurvate(!) ||
paulastyaṃ jayate(!) halaṃ kalayate kāruṇyam ātanvate
mlechān mūrchayate yaśākṛtikṛte(!) kṛṣnāya tubhyaṃ namaḥ ||
(fol. 4v1–6)
Colophon 2
iti vaṃśatarāgaḥ samāptam(!) || || śubham || (fol. 4v6–7)
Microfilm Details
Reel No. A 1102/20
Date of Filming 03-06-86
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 11-02-2004