A 1113-14(5) Indrākṣīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/14
Title: Indrākṣīstotra
Dimensions: 30.5 x 13.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/225
Remarks:

Reel No. A 1113-14

MTM Inventory No. 93114

Title Indrākṣīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.5 x 13.9 cm

Folios 1

Lines per Folio 9

Foliation figures in the middle right-hand margin in the verso

Place of Deposit NAK

Accession No. 6/225e

Manuscript Features

This MS contains the following texts:

Excerpts

Complete transcript

oṃ namaś caṇḍikāyai ||    ||

indra uvāca ||

idrākṣī nāma sā devī devataiḥ (!) samudāhṛtā ||
gaurī śākaṃbharī devī drugānāmnīti (2)viśrutā || 1 ||

kātyāyanī mahādevī caṇḍaghaṇṭā mahātapā ||
sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī || 2 ||

nārāyaṇī (3) bhadrakālī rūdrāṇī kṛṣṇapiṃgalā ||
agnijvālā raudramukhī kālarātrī tapasvinī || 3 ||

meghasvanā sahasrākṣī vikaṭāṃgī (4) jalodarī ||
mahodarī muktakeśī ghorarūpī mahābalā || 4 ||

acyutā bhadrajānandā rogaharttā (!) śivapriyā ||
indrāṇī indramātā (5) ca indraśaktiparāyaṇī || 5 ||

śivadūtī karālī ca mṛtyuś ca parameśvarī ||
vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||

(6) śrutiḥ smṛtir ddhṛtir medhā vidyā lakṣmī (!) sarasvatī ||
anantā vijayā pūrṇā mānastokāparājitā || 7 ||

bhavānī pārvatī du(7)rgā haimavaty aṃbikā śivā ||
etair nāma (!) paṭhed yas tu stutā śakreṇa dhīmatā || 8 ||

śatam āvarttayed yas tu mucyate vyadhi(7)bandhanāt ||
āvarttayat (!) sahasraṃ tu vāṃchitaṃ labhate phalam || 9 ||

rājāno vasatāṃ (!) yānti ṣanmāsā (!) nātra saṃśayaḥ ||    ||

iti indrākṣīstotra (!) saṃpūrṇam ||    ||    || (fol. 30r1–9)

Microfilm Details

Reel No. A 1113/14e

Date of Filming 02-07-1986

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/AD

Date 23-06-2006