A 1113-18(6) Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/18
Title: Devīmāhātmya
Dimensions: 23.4 x 11.3 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1841
Acc No.: NAK 6/604
Remarks:

Reel No. A 1113/18

MTM Inventory No. 93098

Title Devīmāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 23.4 x 11.3 cm

Binding Hole

Folios 92

Lines per Folio 7

Foliation

Scribe Gaurīdatta Trivikramarāja ?

Date of Copying SAM (ŚS) 1841

Place of Deposit NAK

Accession No. 6/604f

Manuscript Features

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||    ||

oṃ asya śrīsaptaśatīstotramālāmaṃtrasya mārkaṇḍeyaṛṣirs (!) tathā prathamamadhyamottamacaritrāṇāṃ brahmaviṣṇumaheśvarā ṛṣaya ādyā śrīmahākālīmahālakṣmīmahāsarasvatyo devatā anuṣṭupjagatīgāyatryādinānāvidhāni chandāṃsi ēṃ hrīṃ klīṃ bījāni kṣamalarayūṃñcāmuṇḍā (!) śaktiḥ paramaśaivaliṃga (!) agnivāyusūryyās tatvāni (!) mahākālīmahālakṣmīmahāsarasvatīprītyarthe sarvapāpakṣayapūrvaka bhuktimuktisiddhyarthe saptaśatīstotramaṃtrajape viniyogaḥ || (fol. 15v1–5)

End

sāvarṇiko manur nāma bhavān bhuvi bhaviṣyati |
vaiśyavaryya tvayā yaś ca varosmattobhivāṃchitaḥ || 24 ||

taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati || 25 ||

mārkaṇḍeya uvāca || 26 ||

iti datvā tayor devī yathābhila⟪ṣi⟫taṃ varaṃ || 27 ||

babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||

sūryyāj janmasamāsādya sāvarṇiḥ bhavitā manuḥ || 29 || (fol. 74v7–75r3)

Sub-Colophon

⟪oṃ⟫ tatsaddhari (!)

oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye (!) prathamaḥ ||    || 1 || (fol. 21v6–7)

tatsaddhariḥ oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) dvitīyaḥ || 2 || (fol. 35r3–4)

tatsaddhari (!) oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye (!) tṛtīyaḥ || 3 || (fol. 38r4–5)

tatsaddhari (!) oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) śakrādayaḥ stutiś caturthaḥ || 4 || (fol. 41v7–42r1)

tatsaddhari (!) oṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) dūtavākyaṃ paṃcamaḥ || 5 || (fol. 54r3–4)

tatsaddhari (!) oṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) ṣaṣṭaḥ (!) || 6 || (fol. 55v5–6)

tatsaddhari (!) oṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) saptamaḥ || 7 || (fol. 57v4–5)

tatsaddhari (!) oṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) navamaḥ || 9 || (fol. 64v5–6)

tatsaddhari (!) oṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) daśamaḥ || 10 || (fol. 66v6–7)

tatsaddhari (!) oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) ekādaśaḥ || 11 || (fol. 70v6–7)

tatsaddhari (!) oṃ hrīṃ mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye bhagavatīvākyaṃ dvādaśaḥ || 12 || (fol. 73v4–5)

Colophon

tatsaddhari (!) oṃ hrīṃ mārkaṇḍeyapurāṇe manvantare devīmahātmye (!) surathavaśyayor varapradānaṃnāma trayodaśaḥ || 13 || (fol. 75r3–4)

Microfilm Details

Reel No. A 1113/18f

Date of Filming 02-07-1986

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 24-05-2005