A 1113-19(10) Vaikṛtikarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/19
Title: Vaikṛtikarahasya
Dimensions: 24.5 x 11.7 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1989
Acc No.: NAK 6/743
Remarks:

Reel No. A 1113/19j

MTM Inventory No. 107272

Title Vaikṛtikarahasya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 24.5 x 11.7 cm

Binding Hole

Folios 62

Lines per Folio 9–10

Foliation

Scribe Devadatta Upādhyāya

Place of Deposit NAK

Accession No. 6/743j

Manuscript Features

Excerpts

Beginning

///ṇiḥ mūrtīnāṃ (!) tava pārthiva ||
upāsanaṃ jaganmātuḥ pṛthagāsāṃ niśāmaya || 17 ||

mahālakṣmīr yadā pūjyā mahākālī sarasvatī ||
dakṣiṇottarayoḥ pūjye (!) pṛṣṭhato mithunatrayaṃ ||    || 18 || (fol. 59r1–3)

End

evaṃ yaḥ pūjayed bhaktyā pratyahaṃ paramesvarī (!) ||
bhuktvā bhogān yathā kāmaṃ devī sāyujyam āpnuyāt || 37 ||

yo na pūjayete (!) nityaṃ caṃḍikāṃ bhaktavatsalāṃ ||
bhasmīkṛtyāsya puṇyāni nirdahet parameśvarī || 38 ||

tasmāt pūjaya bhūpāla sarvalokamahesvarīṃ (!) ||
yathoktena vidhānena caṃḍikāṃ sukham āpsyasi || 39 || (fol. 61r5–9)

Colophon

īti (!) vaikṛtīkaṃ (!) rahasya (!) samāptaṃ ||    || (fol. 61r9)

Microfilm Details

Reel No. A 1113/19j

Date of Filming 03-07-1986

Exposures 67

Slides 9–10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 25-05-2005