A 1114-17(7) Mantrasiddhijanakaśāntistotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Mantrasiddhi[j]anakaśāntistotra
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/99
Remarks:

Reel No. A 1114/17

Title Mantrasiddhijanakaśāntistotra

Remarks alternative titles are Kumārīstotra and Śāntistotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

Beginning

oṃ namo bhavānyai namaḥ ||

mātar ddevi namasteʼstu brahmarūpadhare naghe |
kṛpayā hara me vighnaṃ mantrasiddhiṃ prayaccha me || 1 ||
māhesī (!) varade devi paramānandarūpiṇī |
kṛpayā hara me vighnaṃ mantrasiddhiṃ prayaccha me || 2 ||
kaumārī sarvvavidyese (!) kumālakrīḍane pare |
kṛpayā hara me vighnaṃ mantrasiddhiṃ prayaccha me || 3 || (exp. 18t6–9)

End

mahālakṣmī mahotsāhe kṣobhasaṃtāpanāsi(!)nī  |
kṛpayā hara me vighnaṃ mantrasiddhiṃ prayaccha me || 8 ||
miti mātṛmaye(!) devi miti mātṛbahis(!)kṛte |
ete bahutare devi viśvarūpe namos tu te || 9 ||
etat stotraṃ paṭhed yas tu karmmamāraṃ susaṃyataḥ |
vidagdhām vā samālokya tasya vighnaṃ na jāyate || 10 ||
kulīnasya dvāradeśāḥ kathitās tava putraka |
kṛpayā hara me vighnaṃ mantrasiddhiṃ prayaccha me || 11 ||
dīkṣākāle nityapūjāsamaye nārccaye †yadya† |
tasya pūjāphalaṃ vatsa nīyate yakṣe(!)rākṣesai (!) || 12 || (exp. 18b4–9)

Colophon

iti mantra[[siddhi]]janakaśāntistotraṃ samāptaṃ ||     || (exp. 18b9)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2008