A 1174-24(19) Mṛtyuñjayaśānti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mṛtyuñjayaśānti
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Mṛtyuṃjayaśāntyadhyāya

Remarks ascribed to Netratantra

Subject Stotra, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivaśaktaye namaḥ ||

oṃ namaḥ śivāyeti ca samṛtyuṃ(!)jarat(!)trimūrttaye |
tupā(?)devī maheśānī namas te śaktirūpinī(!) ||
digmātṛkādi sā devī maṇḍale yatra tiṣṭhati ||
sarvvavighnavināsāya dvārādīny api śāntaye |
nandyādidvārapāleśa(!) gurupakti(!)<ref>Below irregular spelling is not always marked because it is so frequent.</ref> tathaiva ca ||
dvārādidvāravāśinyaḥ śāntisuprītabhāvanaiḥ |
pātālādiśivāntaś ca bhuvana..ṭakeśvara ||
asuraś cāsurī sarvvā śāntim āśu karotu me |
nāgāś ca nāganāginyā viṣadarppabalāyutāḥ(?) ||
pātāle vasate sarvvāḥ śāntiṃ kurvvatu me sadā ||
rākṣaśā rākṣaśī sarvvāḥ piśācāś ca viśācinī(!) |
te sarvvadevayonyaś ca śāntim kurvvatu me sadā || (fol. 67v6-10) <references/>

End

bhayasarvvavinirmmuktaṃ yaśaḥsarvvasukhaṃ bhavet |
rāja.. vimucyante<ref>One syllabe is missing and one illegible. </ref>śatāṣṭahāyanāyuṣaṃ |
ihatra bhogabhāgī ca paratre ca parāṅgatī |
yasmiṃ deśeṣu pathyante(!) tatra deśeṣu śāntikaṃ ||
yaś ca te śāntikādhyāyaṃ svayaṃ vācaiva yaś ca te |
uddeśaṃ vācayaty eva mahāpātakanāsanaṃ ||
śāntyadhyāyam idaṃ nāma paṭhety evaṃ samāhitaṃ |
sarvvapāpavinirmmuktaṃ sarvvakāmārthasiddhaye || || (fol. 68v10-69r2) <references/>

Colophon

iti netrajñānārṇṇave mahātantre mṛtyuṃjayaśāntyadhyāyo nāma tṛtīya samāptaṃ || || śrīmṛtyuñjayāya sadāśivāya namaḥ || || śubhaḥ śivaśaktiprītir astu || śubhāṃ(!) || (fol. 69r2-3)

Microfilm Details

Reel No. A 1174/24s

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 10-12-2013