A 1174-24(1) Mahimnastotra

From ngmcp
(Redirected from A 1174-24 Mahimnastotra)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mahimnastotra
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Mahimnastotra

Author: Puṣpadanta

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyāsaphu

State complete

Size 38. 5 x 13.0 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations: In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

mahimnaḥ pāran te paramaviduṣo yady asadṛśī ,
stutir bbrahmādīnām api tad avasannās tvayi giraḥ ||
athāvācyaḥ sarvvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ panthānan tava ca mahimā vāṅmanasayor
atadvyāvṛttyāyaṃ cakitam abhidhatte śrutir api |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tv arvvācīne patati na manaḥ kasya na vacaḥ || 2 || (fol. 1v1-3)

End

asitagirisamaṃ syāt kajjalaṃ siṃdhupātraṃ
surataruvaraśākhā lekhanīpatram urvvī |
likhati yadi gṛhī.. ..radā sarvvakālaṃ
tad api tava guṇānām īśa pāraṃ na yāti || 35 ||

śrīpuṣpadantamukhapa⟪ñjakaṃ⟫ṅkajanirggatena
stotreṇa kilbiṣahareṇa harapriyena(!) |
kaṇṭhasthitena paṭhitena gṛhasthitena
saṃprīta⟪..⟫to(?) bhavati bhūtapatir maheśaḥ || 36 || (fol. 3v4-6)

yāce haṃ yāce haṃ śiva tava caraṇārhaṃ vindayor bhaktim ,
yāce haṃ yāce haṃ punar api tām eva tām eva |

śiva śiveti śiveti śiveti vā ,
hara hareti harati harati vā |
bhava bhaveti bhavati bhavati vā ,
bhaja manaḥ śivam eva niraṃtaraṃ ||

śive..ktiḥ śivabhaktiḥ śivabhaktir bhave bhave |
sadā bhūyāt sadā bhūyāt sadā bhūyāt sadā mamaḥ(!) ||
maheśān nāparo devo , mahimno nāparastutiḥ |
aghorār(!) na paro mantro , nāsti tatvaṃ guroṣ paraṃ ||

dīkṣā dānaṃ tapas tīrthaṃ , homaṃ yāgādikā[[ḥ]] kriyāḥ |
mahimnaḥ pāṭhamātreṇa kalā nārhaṃti (ṣoḍa)śīṃ || || || (fol. 3v6-9)

Colophon

iti śrīpuṣpadantaviracitaṃ mahimnastotraṃ samāptaṃ || || (fol. 3v10)

Microfilm Details

Reel No. A 1174/24

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 26-11-2013