A 1174-31(8) Aparādhastava

From ngmcp
(Redirected from A 1174-31(6) Aparādhastava)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/31
Title: Aparādhastava
Dimensions: 20.5 x 9.4 cm x 44 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1030
Remarks:

Reel No. A 1174/31

Title Aparādhastotra

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State slightly damaged

Size 20.5 x 9.4 cm

Binding Hole -

Folios 44

Lines per Folio 7-8

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/1030

Manuscript Features

List of stotras in this manuscript:

Mistakes in writing have not always been marked because there are too many.

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ(!) |

śivaṃ śivaṃ kalesānta śiva ātmā śivatamaṃ |
śimmagartta(?) paritāla prarnna(!)māsi sadā śiva ||
merukāñcanadatvānaṃ(!) gavāṃ koṭisatair api |
pañcakoṭi turaṃgāṇā(!) tatphala śivadatsanaṃ(!) ||

pāpanāsanaṃ oṃ namo śivāya devāyaḥ(!) ||

oṃ namaḥ śivāyaḥ(!) |

kailāśādrinibhaṃ śaśāṅkaśakalasphurjjar(!)jjaṭāmaṇḍalaṃ
nāsālokanatatparatrinayanaṃ vīrāsanādhyāśinaṃ |
mudraṭaṅkakuraṅgajānuvilasat pāṇiprasaṃnnānanaṃ(!)
dīkṣābandhabhujaṃgamaṃ munivaraṃ vande maheśaṃ paraṃ || 1 || (fol. 14v7-15v1)

End

kim vānena dhanena vājikaribhiḥ prāptena rājyena kiṃ ,
kiṃ vā putrakaratra(!)mitrapraśubhi(!) dehena gehena kiṃ |
ity atart(!) kṣuṇabhaṃguru(!) sapatitaṃ(!) tyājyaṃ mano duru(!)
sarvvasthaṃ guruvākyatoṃ(!) bhaya bhaya śrīpārvvatīvallabhaṃ || 18 || (fol. 18v4-19r1)

Colophon

iti śaṃkarācājya(!)viracitaṃ 'palādhastavaḥ(!) samāptaḥ || ❁ || (fol. 19r1)

Microfilm Details

Reel No. A 1174/31h

Date of Filming 21

Used Copy Kathmandu

Type of Film positive (scan)

Remarks Probably the manuscript filmed on A 490/1 is the same and the NAK accession number given there is wrong

Catalogued by AM

Date 22-01-2014